SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तरव- चूर्णिः लेखादीनि पोतान्तानि द्वाराणि मू० भा० गा० 13-15 // 192 // कर्म-कृषिवाणिज्यादि 3, मामणा ममीकारार्थे देशीवचनमेव, या परिग्रहे ममता सा मामणा, सा च तत्काल एव प्रवृत्तेति 4, विभूषणा-मण्डना, सा च पूर्व देवेन्द्रैर्गुरोर्भगवतः कृता, ततो लोकेऽपि प्रवृत्ता // 12 // लेहं लिवी विहाणं, जिणेण बंभीइ दाहिणकरेणं 6 / गणिअं संखाणं, सुंदरीइ वामेण उवइडं // 13 // (मू. भा.) लेखनं लेखः, सूत्रे नपुंसकता प्राकृतत्वात् , लिपिविधानं जिनेन ब्राया दक्षिणकरेण प्रदर्शितं अत एव तदादित आरभ्य वाच्यते 6, गणितं एकद्विव्यादिसङ्ख्यानं तच्च सुन्दर्या वामकरणोपदिष्टं अतस्तदारभ्य गण्यते // 13 // भरहस्स रूवकम्मं 8, नराइलक्षणमहोइअं बलिणो 9 माणुम्मार्णवमाणप्पैमार्णगणिमाइवत्थूणं // 14 // रूपं काष्ठकर्म पुस्तककर्मेत्येवमादि तच्च भरतस्योपदिष्टं 8, नरादिलक्षणं-पुरुषलक्षणादि, तच्चाद्या (तच्च काष्ठकर्माद्य) नन्तरं बाहुबलिने उदितं-कथितं 9, वस्तूनां मानोन्मानावमानप्रमाणगणितानि, मानं द्विधा धान्यमानं रसमानं च, तत्र धान्यमानं | सेतिकादि, मेय॑स्य रसस्य कर्षादि, उन्मानं गण्यस्य पूगीफलादेः, अत्र पुढे दश सहस्राः सन्तीत्यादि, उप (अव) मानं तोल्यस्य इयन्ति पलानि हस्तादि वा, प्रमाणं परिच्छेद इयवर्णमिदं स्वर्ण इयत्पानीयमिदं रत्नं, गणितमेकादि प्रागुक्तं, एवं रूपं पञ्चप्रकारमपि भगवति राज्यमनुशासति भगवदुपदेशेन प्रवृत्तं // 14 // पोतद्वारमाहमणिमाई दोराइसु, पोआ तह सागरंमि वहणाई 11 / ववहारो लेहवणं, कजपरिच्छेदणत्थं वा ॥१५॥(मू. भा.)। , मलयगिरिवृत्तौ तु रसमानादि एवं निरूपित-रसमानं 'चउसट्ठिया बत्तिसिया सोलसिया' इत्यादि, उन्मानं येनोन्मीयते, तच्च तुलागतं कर्षः पलमित्यादि, | अवमानं येनावमीयते, तद्यथा-हस्तो दण्डो युगमित्यादि, प्रमाणं प्रतिमानं, तच्च सुवर्णपरिमाणहेतुर्गुजादि / // 192 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy