________________ आवश्यकनिर्युक्तेरव चूर्णिः // 191 // जा शिल्पकर्मादिद्वाराणि | नि० गा. 207 मू० भा० गा०१२ विनिर्गच्छते कथनं-एष एव सर्व भक्षयति नास्माकं किमपि दत्ते, प्रभुर्हस्तिशिरसि कुम्भे मृत्पिण्डस्य पत्रकाकारणं निदर्शनं (निर्दिश्य) ईदृशानि कृत्वाऽग्नौ पक्त्वा एतेषु पार्क निवर्त्तयध्वमित्युक्तवान् / ततस्ते मिथुनकास्तथारूपाणि कृत्वा पचनारम्भप्रवृत्तिमकार्षः। इत्थं प्रथम कुम्भकारशिल्पं समुत्पन्नम् // 11 // मिंटेण हस्थिपिंडे महियपिंडं गहाय कुडगं च / निवत्तेसि अतइआ जिणोवइटेण मग्गेण // 1 // (प्र.) निव्वत्तिए समाणे भण्णई राया तओ बहुजणस्स / एवइआ भे कुव्वह पयहि पढमसिप्पं तु // 2 // (प्र.) अमू अन्ये अव्याख्याते च उक्तमाहारद्वारं, अथ शिल्पद्वारार्थमाहपंचेव य सिप्पाई, घड 1 लोहे २चित्त 3 णंत 4 कासवए 5 / इकिकस्स य इत्तो वीसं बीसं भवे भेया॥ 207 // पञ्चैव मूलभूतानि शिल्पानि, तद्यथा-घट इति कुम्भकारशिल्पं 1, लोहकारशिल्पं 2 चित्रकारशिल्पं 3 'णत मिति देशीवचनं वस्त्रवाचकं, अनेन वस्त्रशिल्पं 4 काश्यप इति-नापितशिल्पं 5 / इयमत्र भावना वस्त्रवृक्षेषु परिहीयमानेषु प्रभुणा वस्त्रशिल्पमुत्पादितं, गृहाकारदुषु हीनेषु लोहकारशिल्पं, प्राणिनां कालदोषान्नखरोमाण्यपि वर्द्धितुं प्रवृत्तानि तन्निमित्तं नापितशिल्पं, गृहाणि चित्ररहितानि विशोभनानीति चित्रकारशिल्पम् / पञ्चभ्य एकैकस्य विंशतिः विंशतिः भेदा अभूवन् // 207 // अथ शेषद्वारार्थप्रतिपादनायैकोनविंशतिगाथा भाष्यकृदाहकम्मं किसिवाणिज्जाइ 3 मामणा जा परिग्गहे ममया 4 / पुब्बि देवेहिं कया, विभूसणा मंडणा गुरुणो 5 // 12 // // 191 //