________________ आवश्यकनिर्युक्तेरव चूर्णिः // 19 // धृत्वेत्यादि, चतुःसंयोगजभङ्गः पुनरेवं-त्रिकं पूर्ववत् कक्षासु च स्वेदयित्वा इति // 8 // अमुमेवार्थमुपसंहरन्नाह अहारद्वारं ___घंसेऊणं तिम्मण घंसणतिम्मणपवालपुडभोई / घंसणतिम्मपवाले, हत्थउडे कक्खसेए य॥९॥ (मू. भा.)। अभ्युत्थानं घृष्ट्वा भुक्तवन्तः, तीमनं प्रवालपुटे कृत्वा भुक्तवन्त इत्यनेन प्रागभिहितप्रत्येकभङ्गकाक्षेपः कृतः, घृष्टप्रवालपुटतीमित- चमू० भोजिन इत्यनेन द्विकसंयोगाक्षेपः, घृष्ट्वा तीमनं 'प्रवाले' इति प्रवाले तीमित्वा हस्तपुटे कियन्तमपि कालं धृत्वा भुक्तवन्त इति भा० गा० वाक्यशेषः, अनेन त्रिकसंयोगभङ्गकाक्षेपः, तथा कक्षास्वेदे च कृते सति भुक्तवन्त इत्यनेनानन्तराभिहितत्रययुक्तेन चतुर्भङ्गकयोजनाक्षेपः कृतः॥९॥ अत्रान्तरेअगणिस्स य उहाणं, दुमघंसा दट्ठ भीअपरिकहणं / पासेसुं परिछिंदेह, गिण्हह पागं च तो कुणइ // 10 // (मू. भा.) .. एकान्तस्निग्धरूक्षकालयोर्वयुत्पादो न भवति, तद्रा च सम्यग् रूक्षः, अस्मिन् प्रस्तावे अग्नेश्चोत्थानं संवृत्तं वने दुमाणां | परस्परं सङ्घर्षात् , तं च प्रवृद्धज्वालावलीसनाथं भूप्राप्तं तृणादि दहन्तं दृष्ट्वाऽपूर्वरत्नबुद्ध्या ग्रहणं प्रति प्रवृत्तवन्तः, दह्यमानास्तु-12 भीताः परिकथनं-ऋषभाय कृतवन्तः, [भीतानां] परिकथनं भीतकथनं, भीत्या वा परिकथनं भीतिपरिकथनं पाठान्तरं, भगवानाह-अश्वेषु आरुह्य यावत्यग्निः प्रज्वलति तावन्तं प्रदेशं विहाय तस्य सर्वासु दिक्षु पार्श्वेषु तृणादिकं सर्व परिच्छिन्त न प्रसरति यथा, अग्निं गृहीत पाकं कुरुत // 10 // एतदेवाह H // 19 // पक्खेव डहणमोसहि, कहणं निग्गमण हत्थिसीसंमि / पयणारंभपवित्ती, ताहे कासी अतेमणुआ॥११॥ (मू. भा.) तथा कृत्वा अग्निं गृहीत्वा तत्रौषधीनां प्रक्षेपं कृतवन्तः, ततो दहनमौषधीनामभूत् , ततो भगवते हस्तिस्कन्धारूढाय