SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव आहारादिद्वाराणि गा० 203-205 चूर्णिः // 187 // उग्राः१ भोगाः 2 राजन्याः 3 क्षत्रियाः 4 एष सङ्घहो भवेच्चतुर्द्धा, एतेषामेव यथाक्रमं स्वरूपमाह-आरक्षका उग्रदण्ड- कारित्वादुग्राः 1, गुरवो गुरुस्थानीया भगवतः प्रतिपत्तिस्थानीया इत्यर्थो भोगाः२, समानवयसः कृतमण्डलाधिपत्या वयस्याः 3, शेषा ये उक्तव्यतिरिक्ताः, तुःपुनरर्थो, ते पुनःक्षत्रियामा२०२॥ अथ विविधलोकस्थितिनिबन्धनप्रतिपादनार्थ द्वारश्लोकचतुष्टयमाहआहारे सिप्प कम्मे अ, मामणा अ विभूसणा / लेहे गणिए अरूवे अ, लक्खणे माण पोअए 19 // 203 // आहारविषयो विधिर्वक्तव्यः 1 एवं शिल्पं घटादि तद्विषयः 2, कर्म कृष्यादि तद्विषयः 3, चः समुच्चये, 'मामण' त्ति | ममीकारार्थे देशीवचनं 4, चः पूर्ववत्, विभूषणा मण्डनं 5, ते च वक्तव्ये, लेखो लिपिविधानं 6, गणितं-सङ्ख्यानं 7, रूपं | काष्ठकादि 8, चौ पूर्ववत्, लक्षणं नृलक्षणादि 9, एतद्विषयो विधिर्वक्तव्यः, 'मान'मिति मानोन्मानावमानप्रमाण(प्रतिमान)गणिमानां लक्षणं 10, पोत इति बोहित्थः प्रोतं वा अनयोर्मानपोतयोर्विधिर्वाच्यः 11 // 203 // ववहारे नीइ जुद्धे अ, ईसत्थे अ उवासणा / तिगिच्छा अत्थसत्थे अ, बंधे घाए अ मारणा // 204 // _ व्यवहारविषयः 12, नीतिविषयः 13, युद्धविषयश्च 14, इषुशास्त्रं धनुर्वेदस्तद्विषयश्च प्राकृतत्वात् सुकारलोपः 15, उपासना-नापितकर्म तदपि तदैव जातं 16, 'चिकित्सा' रोगहरणलक्षणा सा च तदैव जाता, एवं सर्वत्र क्रियाध्याहारः कार्यः 17, अर्थशास्त्रं 18, बन्धो निगडादिजन्यः 19, घातो दण्डादिताडना 20, 'मारण' त्ति जीविताव्यपरोपणं 21 // 204 // जण्णूसव समवाए मंगलेकोउगे इअ / वत्थे गंधे अ मल्ले अ, अलंकारे तहेव य // 205 // एकारान्ताः शब्दाः प्रायः सर्वत्र प्राकृतत्वात् प्रथमान्ता ज्ञेयाः, यज्ञाः-नागपूजाः 22, उत्सवाः-शक्रोत्सवादयः 23, // 187 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy