SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः // 183 // * वृद्धिजातिस्मरणद्वारे गा० 191-193 शक्रो वंशस्थापने प्रस्तुते इक्षुमादाय समागतः, भगवता च करे प्रसारिते सति स प्राह-भगवन् ! किमिर्धा अकु-भक्षयसि ? अकुशब्दो भक्षणार्थे वर्त्तते, भगवता च जगृहे तेन भवन्तीक्ष्वाकाः-इक्षुभोजिनः, ऋषभदेववंशजा इक्ष्वाका इत्यर्थः। एवं यच्च 'यथा' येन प्रकारेण 'यस्मिन् वयसि योग्यं तत्सर्व शक्रः कृतवांश्च / अत्र पश्चाद्धे पाठान्तरं 'तालफलाहयभगिणी होही पत्तीत्ति सारवणा' इति, तालफलेनाहतस्य पुरुषस्य भगिनी सा मिथुनकै भेरन्ते आनीता, तेन च-भविष्यति ऋषभस्य पत्नीति कृत्वा तस्याः 'सारवण'त्ति सङ्गोपना कृता / अन्ये तु प्रतिपादयन्ति सवैवेयं जन्मद्वारवक्तव्यता, द्वारगाथापि किलैवं पठ्यते-'जम्मणे अ विवड्डी अ' इत्यादि // 190 // अथ वृद्धिद्वारार्थमाह गाथाद्वयेन अह वड्डइ सो भयवं, दियलोयचुओ अणोवमसिरीओ। देवगणसंपरिवुडो, नंदाइ सुमंगलासहिओ॥१९१॥ असिअसिरओ सुनयणो, बिंबुट्ठो धवलदंतपंतीओ। वरपउमगन्भगोरो, फुल्लप्पलगंधनीसासो // 192 // सर्वार्थसिद्धेश्चयुतः सन् जन्मानन्तरं वर्द्धते स भगवान् , किंविशिष्टः१ अनुपमश्रीको निरुपमदेहकान्तिकलितः, देवगण| सम्परिवृतः, नन्दया सुमङ्गलया सहित इति ते अपि वर्द्धते इत्यर्थः॥१९१॥ असिताः-कृष्णाः शिरोजाः केशा यस्य स असितशिरोजः, बिम्ब-गोल्लाफलं तच्च रक्तं स्यात्तद्वदोष्ठौ यस्य स बिम्बोष्ठः, धवले दन्तपङ्की यस्य स धवलदन्तपङ्क्तिकः, वरपद्मगर्भ इव गौरो निर्मलः वरपद्मगर्भगौरः, फुल्लोत्पलगन्धवन्निःश्वासो यस्य // 192 // / जातिस्मरणद्वारार्थमाहजाइस्सरो अभयवं, अप्परिवडिएहि तिहि उ नाणेहिं / कंतीहि य बुद्धिहि य, अब्भहिओ तेहि मणुएहिं // 193 // // 183 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy