________________ आवश्यकनिर्युक्तेरव चूर्णिः विंशति| स्थानकानि गा. 179-180 // 179 // XXXXXXXXXXXXXXXXXXXXX अर्हन् 1, सिद्धाः प्रसिद्धाः 2, प्रवचनं-श्रुतज्ञानं तदुपयोगानन्यत्वाद्वा सङ्घः 3, गुरुर्धर्मदेशकः 4, स्थविरास्त्रिधावयःश्रुतपर्यायैः, तत्र वयसा षष्टिवर्षप्रमाणाः श्रुतेन समवायाङ्गधराः पर्यायेण विंशतिवर्षव्रतपर्यायाः 5, बहु श्रुतं येषां ते बहुश्रुताः, आपेक्षिकं बहुश्रुतत्वं, एवमर्थेऽपि संयोज्यं, किन्तु सूत्रधरेभ्योऽर्थधराः प्रधानास्तेभ्योऽप्युभयधराः 6, विचित्रमनशनादिलक्षणं तपो विद्यते येषां ते तपस्विनः सामान्येन साधवो वा, ततो द्वन्द्वः 7, वत्सलभावो वत्सलता, सा चानुरागयथावस्थितगुणोत्कीर्तनाऽनुरूपोपचारलक्षणा तया, एतेषामर्हदादीनामिति, प्राक् षष्ट्यर्थे सप्तमी, 'बहुस्सुए तवस्सीणं' वा पाठान्तरं, तीर्थकरनामकर्म बध्यते इति शेषः, अभीक्ष्णमनवरतं ज्ञानोपयोगे च सति बध्यते // 179 // दसण विणए आवस्सए य, सीलव्वए निरइआरो। खणलव तवच्चियाए, वेयावच्चे समाही य // 18 // दर्शनं सम्यक्त्वं 9, विनयो ज्ञानादिविनयो दशवैकालिकोक्तस्तयोनिरतिचारस्तीर्थकरनामकर्म बध्नात्येवमग्रेऽपि 10, आवश्यकमवश्यकर्त्तव्यं संयमव्यापारनिष्पन्नं प्रतिक्रमणादि तस्मिंश्च 11, शीलानि च व्रतानि च शीलवतानि, शीलान्युत्तरगुणा व्रतानि मूलगुणास्तेषु चानतिचारः 12 क्षणलवग्रहणं कालोपलक्षणं, क्षणलवादिषु संवेगभावनादितः, 13 तपो बाह्याभ्यन्तरःभेदभिन्नं तत्प्रवृत्तिः 14 त्यागो द्विधा-द्रव्यत्यागो नाम आहारोपधिशय्यादीनामप्रायोग्याणां परित्यागः प्रायोग्याणां साधूनां (धूभ्यो) भक्तादिदानं, भावत्यागः क्रोधादीनां विवेको ज्ञानादीनां यतिजनेभ्यो वितरणं, द्विविधस्यापि त्यागस्य प्रवृत्तिः 15, वैयावृत्त्यं दशविधं, आचार्यस्य वैयावृत्त्यं 1 एवमुपाध्यायस्य 2, स्थविरस्य 3, तपस्विनः, 4 ग्लानस्य, 5 शैक्षकस्य 6, साधर्मिकस्य 7, कुलस्य 8, गणस्य 9, सङ्घस्य 10 इति, एकैकं पुनस्त्रयोदशविधं, भक्त 1 पान 2 आसनानां दानं 3, // 179 //