SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तेरव चूर्णिः // 177 // ऋषभदेवपूर्वभवाः गा. 171-174 धणप्तत्थवाह घोसण, जइगमण अडविवामठाणं च / बहुवोलीणे वासे चिंता, घयदाणमासि तया // 171 // धनसार्थवाह आसीत् वसन्तपुरं प्रति प्रचलिषु?षणां कृतवान् , तेन सह यतीनां गमनमभूत् अटव्यां वर्षास्थानं च बहु व्युत्क्राम्ते वर्षाकाले धनस्य चिन्ताऽभवत्, घृतदानमासीत्तदा // 171 // उत्तरकरु सोहम्मे, महाविदेहे महब्बलो राया। ईसाणे ललियंगो, महाविदेहे वइरजंघो॥१॥ (प्रक्षि०) इयमन्यकर्तृकी सोपयोगित्वात् वृत्तौ व्याख्याता, उत्तरकुरुषु मिथुनकः, सौधर्मे देवः, महाविदेहे महाबलो राजा, ईशाने ललिताङ्गदेवः, महाविदेहे वज्रजङ्घः / उत्तरकुरु सोहम्मे, विदेहि तेगिच्छियस्स तत्थ सुओ। रायसुय सेडिमच्चासत्थाहसुया वयंसा से // 172 // उत्तरकुरुषु मिथुनकः, सौधर्मो देवः, विदेहे चिकित्सकस्य सुतः, तत्र 'से' तस्य राजसुतश्रेष्ठयमात्यसार्थवाहसुताश्चत्वारो | वयस्या अभवन् // 172 // विजसुयस्स य गेहे, किमिकुट्ठोवहुअं जई दटुं / बिति य ते विजसुयं, करेहि एअस्स तेगिच्छं // 173 // तस्य वैद्यसुतस्य च गेहे कृमिकुष्ठोपद्रुतं यतिं दृष्ट्वा वदन्ति च ते चत्वारोऽपि वयस्याः वैद्यसुतं-कुरु चिकित्सामिति // 17 // तिल्लं तेगिच्छसुओ, कंबलगं चंदणं च वाणियओ / दाउं अभिणिक्खंतो, तेणेव भवेण अंतगडो॥१७४॥ तैलं चिकित्सकसुतोऽदात्, कम्बलरत्नं गोशीर्षचन्दनं च तस्य न स्त इति द्रव्याणां लक्षे गृहीत्वा काश्चिद्वणिग्विपणि जग्मुः, तेन वणिजा सम्भ्रान्तेन भणितं किमेताभ्यां कार्य, ते ऊचुः साधुचिकित्सार्थ, तेन भणितं, मूल्येनालं मुधैव गृहीत्वा // 177 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy