SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः // 174 // कुलकराधिकार:गा. 163-166 युस्तावदेव भवति हस्तिनः, एवं शेषकुलकरहस्तिनामपि कुलकरतुल्यं द्रष्टव्यं // 162 // अथ भागद्वारमाह जं जस्स आउयं खलु, तं दसभागे समं विभइऊणं / मझिल्लहतिभागे, कुलगरकालं वियाणाहि // 163 // यद्यस्यायुष्कं खलु तद्दशभागान् समं विभज्य मध्यमेऽष्टभागात्मके त्रिभागे कुलकरकालं विजानीहि // 163 // अमुमेवार्थ प्रकटयन्नाह पढमो य कुमारत्ते, भागो चरमो य वुड्डभावंमि / ते पयणुपिजदोसा, सव्वे देवेसु उववण्णा // 164 // तेषां दशानां भागानां प्रथमश्च कुमारत्वे गृह्यते भागः, चरमश्च वृद्धभागे, शेषा मध्यमा अष्टौ भागाः कुलकरकाल इति, अत एवोक्तं मध्यमाष्टत्रिभाग इति; मध्यमाश्च तेऽष्टौ च मध्यमाष्टी, त एव त्रिभागस्तस्मिन् / अथोपपातद्वारमाह-ते प्रतनुप्रेमद्वेषाः, प्रेम-रागो द्वेषः प्रसिद्धः एव, सर्वे विमलवाहनादयो देवेषूपपन्नाः॥१६४ // केषु देवेष्वित्याह दो चेव सुवण्णेसुं, उदहिकुमारेसु हुति दो चेव / दो दीवकुमारेसुं एगो नागेसु उववण्णो॥१६५॥ द्वावेव सुपर्णकुमारेषु देवेषु उदधिकुमारेषु भवतो द्वावेव, द्वौ द्वीपकुमारेषु, एको नागकुमारेषूपपन्नः यथासङ्ख्यं // 165 // अथ हस्तिनां स्त्रीणां चोपपातमाहहत्थी छचित्थीओ नागकुमारेसु हुंति उववण्णा / एगा सिद्धिं पत्ता मरुदेवी नाभिणो पत्ती // 166 // हस्तिनः सप्तापि षट् च स्त्रियो नागकुमारेषु भवन्त्युत्पन्नाः, अन्ये व्याचक्षते-हस्ती एक एव षट् च स्त्रियो नागेषु, शेषैर्नाधिकार इति, एका सिद्धिं प्राप्ता मरुदेवी नाभेः पत्नी॥१६६ // अथ नीतिद्वारमाह **XXXXX // 174 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy