SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तेरव चूर्णिः कुलकराधि| कारः गा. 153-155 // 171 // वर्णाः 7, स्त्रियः 8 आयुः 9 भागाः कस्मिन्वयोभागे कुलकरत्वं जातं 10, भवनेषूपपातो भवनोपपातश्च, भवनग्रहणं भवनपतिनिकायेषु तेषामुपपातो नान्यत्रेति प्रदर्शनार्थ 11, नीतिश्च हक्कारादिः 12 // 152 // तत्र प्रथमद्वारार्थाभिधित्सयाह अवरविदेहे दो वणिय, वयंसा माइ उजुए चेव / कालगया इहभरहे, हत्थी मणुओ अ आयाया // 153 // अपरविदेहे द्वौ वणिग्वयस्यावभूतां, एको मायी अपरश्च ऋजुरेव, तौ च कालगतौ इह भरते आयातौ, मायी हस्ती जातः इतरो मनुष्यश्च, हस्ती मनुष्यश्चायातावित्यनेन जन्मद्वारं प्रतिपादितं वेदितव्यं // 153 // दहुँ सिणेहकरणं, गयमारुहणं च नामणिप्फत्ती। परिहाणि गेहि कलहो, सामत्थण विनवण हत्ति // 154 // दृष्ट्वा परस्परं स्नेहकरणं गजारोहणं च, नामनिवृत्तिः विमलवाहनाद्विमलवाहन इति / गच्छता कालेन कल्पद्रुमाणां हानिः, ततः प्रभूता प्रभूततरा गृद्धिः। ततः कलहः, 'सामत्थणं ति' देशीवचनतः पर्यालोचनं भण्यते, ततो विमलवाहनस्य विज्ञापना, स तैरधिपश्चक्रे, स च तेषां दण्डं चकार हा इति, ततो हकारनीतिप्रवृत्तिः, स च जातजातिस्मृतिः, तस्य चन्द्रयशाः प्रिया तयोयुग्मं जातं, एवं क्रमेणैकस्मिन् वंशे सप्त कुलकरा उत्पन्नाः, पूर्वभवाश्च कुलकराणां प्रथमानुयोगतो ज्ञेयाः, जन्म पुनरिहैव सर्वेषां द्रष्टव्यं // 154 // गतं जन्मद्वारं, अथ नामद्वारमाहपढमित्थ विमलवाहण, चक्खुम जसमं चउत्थमभिचंदे। तत्तो अ पसेणइए, मरुदेवे चेव नाभी य // 155 // प्रथमोऽत्र विमलवाहनः 1 चक्षुष्मान् 2 यशस्वी 3 चतुर्थोऽभिचन्द्रः 4 ततश्च प्रसेनजित् 5 मरुदेवश्चैव 6 | नाभिश्च 7 // 155 // अथ प्रमाणद्वारार्थाभिधित्सयाह BXXXXXXX IN ||171 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy