________________ आवश्यक नियुक्तेरक कुलकराधि| कारः गा. 149-152 चूर्णिः // 17 // ओसप्पिणी इमास, या तृतीया समा-सुषमा XXXXXXXXXXXXXRICKERS मा इक्खागकुले जाओ, इक्खागकुलस्स होइ उप्पत्ती। कुलगरवंसेईए, भरहस्स सुओ मरीइत्ति // 149 // इक्ष्वाकूणां कुलमिक्ष्वाकुकुलं, तस्मिन् जातः भरतस्य सुतो मरीचिरिति योगः, पूर्व सामान्यऋषभपौत्रत्वाभिधाने सति इदं विशेषाभिधानामदुष्टमेव, स च, कुलकरा वक्ष्यमाणलक्षणास्तेषां वंशः-प्रवाहस्तस्मिन्नतीतेऽतिक्रान्ते जातः, यतश्चैव। मतः इक्ष्वाकुकुलस्य भवत्युत्पत्तिर्वाच्येति वाक्यशेषः // 149 // तत्र कुलकरवंशेऽतीते इत्युक्तं अतः प्रथमं कुलकराणामेव यस्मिन् काले क्षेत्रे च प्रभवस्तत्प्रतिपिपादयिषुरिदमाहओसप्पिणी इमीसे, तइयाए समाए पच्छिमे भागे / पलिओवमट्ठभाए, सेसंमि उ कुलगरुप्पत्ती॥१५०॥ अस्यामवसर्पिण्यां वर्तमानायां या तृतीया समा-सुषमदुःषमाभिधाना तस्या यः पश्चिमो भागस्तस्मिन् , पल्योपमाष्टभागे शेषे तिष्ठति सति कुलकरोत्पत्तिः अभूदिति वाक्यशेषः॥ 150 // कुत्र क्षेत्रे इत्याह अद्धभरहमज्झिल्लतिभागे, गंगासिंधुमज्झमि / इत्थ बहुमज्झदेसे, उप्पण्णा कुलगरा सत्त॥५१॥ अर्द्धभरतमध्येऽत्र बहुमध्यदेशे न तु पर्यन्तेषु, उत्पन्नाः कुलकराः सप्त, वैतान्यपर्वतादारतः परिग्राह्यमर्द्धभरतं // 151 // पुव्वभव कुलगराणां उसभजिणिंदस्स भरहरणो अ। इक्खागकुलुप्पत्ती णेयव्वा आणुपुव्वीए // 1 // (प्रक्षि०) इयं गाथा अन्यकर्तृकी अव्याख्याता च / अथ कुलकरवक्तव्यताभिधायिकां द्वारगाथां प्रतिपादयतिपुव्वभवजम्मनामं, पमाण संघयणमेव संठाणं / वणित्थियाउ, भागा भवणोवाओ य णीई य॥१५२॥ ___ कुलकराणां पूर्वभवा वक्तव्याः 1, तथा जन्म 2, नाम 3, प्रमाणानि 4, संहननं 5, एवः पूरणार्थः, संस्थानं 6, क्षेत्रे इत्याह मार // 17 //