SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ M आवश्यकनियुक्तेरव चूर्णिः श्रीवीरस्य प्रथमसम्यक्त्वलाभ: गा. 146 // 168 // RRRRRRRREEKKAKK*** द्रव्येभ्यो द्रव्यस्य 3 द्रव्येभ्यो द्रव्याणां 4, तत्र द्रव्याद्रव्यस्य यथा रूपकाद्रूपकस्य निर्गमः एकस्मादेव कलान्तरप्रयुक्तादित्यर्थः 1, तस्यैकस्मादेव कलान्तरतो बहुकालेन प्रभूतनिर्गमः 2, प्रभूतेभ्यः स्वल्पकालेनैकस्य निर्गमः 3, प्रभूतेभ्यः प्रभूतानां 4 इति / क्षेत्रात् क्षेत्रस्य वा मिर्गमः, अधोलोकक्षेत्राद्विनिर्गत्य जीवस्तिर्यग्लोके समागतः, क्षेत्रस्य यथा राजकुलाल्लब्धममुकं क्षेत्र, कालात्कालस्य वा निर्गमः, कालो ह्यमूर्तस्तथाप्युपचारतो दुर्भिक्षान्निर्गतो देवदत्तो बालकालाद्वा, कालस्य वसन्तस्य निर्गम उत्पाद इत्यर्थः, भावस्य भावाद्वा निर्गमः, पुद्गलस्य वर्णादिविशेषात् जीवस्य वा क्रोधादिपरिणामाद्विनिर्गमः, भावस्य पुद्गलाद् वर्णादिविशेषस्य जीवात्क्रोधादिपरिणामस्योत्पत्तिः, एष एव तुशब्द एवार्थः, निर्गमस्य निक्षेपः षड्डिधो भवतीति // 145 // एवं शिष्यमतिप्रकाशार्थ प्रसङ्गतोऽनेकधा निर्गम उक्तः, इह च प्रशस्तभावनिर्गममात्रेणाप्रशस्तापगमेन चाधिकारः, शेरैरपि तदङ्गत्वात् , इह च द्रव्यं भगवान् वर्द्धमानः क्षेत्रं महासेनवनं कालः प्रथमपौरुषीरूपः, भावश्च भावपुरुषो वर्द्धमानरूपः, एतानि सामायिकरूपप्रशस्तभावनिर्गमाङ्गानि द्रष्टव्यानि, अत्र वक्ष्यमाणो भावः सामायिकलक्षणः, एतच्च सर्व भगवान्महावीरलक्षणद्रव्याधीनं अतस्तस्यैव प्रथमतो मिथ्यात्वादिभ्यो निर्गममभिधित्सुराहजह मिच्छत्ततमाओ विणिग्गओ, जह य केवलं पत्तो।जह य पयासिअमेयं, सामाइअंतह पवक्खामि॥१॥ (प्रक्षे०) इयं गाथान्यकर्तृकी अव्याख्याता चपंथं किर देसित्ता, साहणं अडविविप्पणट्ठाणं / सम्मत्तपढमलंभो, बोद्धव्यो वद्धमाणस्स // 146 // पन्थानं 'किले' त्याप्तवादे देशयित्वा-कथयित्वा साधुभ्यः, 'अडवित्ति सप्तम्या लोपः, अटव्यां पथो विप्रनष्टेभ्यः, पुनस्तेभ्य // 168 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy