SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तेरव चूर्णिः निर्देशे 8 मेदाः गा.१४३ // 165 // सिंहासने, एवं क्षेत्रस्य क्षेत्रेण क्षेत्रे वा, क्षेत्रमिदं 1 क्षेत्रपतिरयं 2 क्षेत्रे जातिमिदं 3, एवं कालस्य कालेन काले वा, अयं कालः 1 इदं कालातिक्रान्तं 2 इदं काले जातं 3, समासः संक्षेपस्तद्विषय उद्देशः समासोद्देशः, स चाङ्गश्रुतस्कन्धाध्ययनभेदात् विधा, तत्राप्यङ्गसमासोद्देशो द्विधा-यथा इदमङ्गं 1, अयं तदध्येता तदर्थज्ञो वा अङ्गीति 2, एवं श्रुतस्कन्धसमासोद्देशाध्ययनसमासोद्देशावपि वक्तव्यो, उद्देशः-अध्ययनविशेषस्तस्योद्देश उद्देशोद्देशः यथायमुद्देश इति / उद्देशेन वा उद्देश उद्देशोदेशः, उद्देशाध्ययनादुद्देशार्थपरिज्ञानाद्वाऽयमुद्देशवानिति, तथा भावविषयश्च भवत्यष्टमकः, एषोऽपि द्विधा-भावस्योदेशोऽयं भाव इति 1, भावेनोद्देशोऽयं भावीति 2 // 142 // अथोद्देशव्याख्यानेन निर्देशाख्यद्वितीयद्वारमतिदिशन्नाह एमेव य निदेसो, अट्टविहो सोऽवि होइ णायव्यो। अविसेसिअमुद्देसो, विसेसिओ होइ निद्देसो // 143 // यथाष्टविध उद्देश उक्तः, एवमेव च निर्देशोऽप्यष्टविध एव भवति ज्ञातव्यः, किन्तु अविशेषितः सामान्यनामस्थापनादिगोचर उद्देशः, विशेषितस्तु नामादिविषयो भवति निर्देश इति विशेषः, यथा नामनिर्देशोऽयं जिनभद्र इत्यादि 1, स्थाप्यमानः स्थापनानिर्देशः, निर्देश इत्यक्षरस्थापना, 2, द्रव्यस्यापि त्रिविधस्य सचित्तादेर्यद्विशिष्टमभिधानं स द्रव्यनिर्देशः, सचित्ताचित्तमिश्रः, गौरियं 1 अयं दण्डः 2 अयं रथोऽश्वासक्तः 3, क्षेत्रनिर्देश इदं भरतं 4, कालनिर्देशः समयावलिकादिः 5, समासनिर्देशस्त्रिधा समासोद्देशवत्, आचाराङ्गं 1 आवश्यकश्रुतस्कन्धः 2 सामायिकाध्ययनमिति श६, उद्देशेन निर्देशः शस्त्रपरिज्ञादेः प्रथमो द्वितीयो वेति, उद्देशस्य निर्देशो वा, यथा भगवत्यां पुद्गलोद्देशः 7, भावनिर्देशः औदयिकः औदयिकवानित्यादि 8 / इह तु समासोद्देशनिर्देशाभ्यामधिकारः, अध्ययनमिति समासोद्देशः, सामायिकमिति समासनिर्देशः॥ 143 // // 165 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy