________________ आवश्यकनियुक्तेरव शिष्यपरीक्षायां शैलादिदृष्टान्ताः चूर्णिः // 162 // हिअयंमि ठवेइ मुयइ गुणजालं। सीसो सो उ अजुग्गो भणिओ परिपूणगसमाणो // 1 // " (नन्दीटिप्प०) ननु सर्वज्ञमतेऽपि दोषसम्भव इत्यपयुक्तं (इत्यश्रद्धेयं), सत्यं, उक्तमेवात्र भाष्यकृता 'सव्वन्नुपमाणाओ दोसा न हु संति जिणमए केवि (इ)। जं अणुवउत्तकहणं अपत्तमासज्ज व भवंति (भवेज)॥१॥' (वि. 1466) 4 / हंसः क्षीरमुदकमिश्रितं, उदकमपहाय | क्षीरमापिबति, तथा शिष्योऽपि यो गुरोरनुपयोगसम्भवाद्दो(न् दो)पानवधूय गुणानादत्ते, स योग्यः 5 / महिषोदाहरणं-सयमवि | न पिअइ महिसो न य जूहं पिअइ लोलिअं उदयं / विग्गहविगहाहिं तहा अथकपुच्छाहि अ कुसीसो॥१॥६ / मेषोदाहरणं-'अवि | गोपयंमिवि पिवे सुढिओ तणुअत्तणेण तुंडस्स / न करेइ कलुसं तोयं मेसो एवं सुसीसोवि // 1 // ' (वि. 1468) 7 / मशकजलुकयोरुदाहरणे-'मसगु व्व तुदं जच्चाइएहिं निच्छुब्भए कुसीसोवि (वि. 1469) 8 / जलूगा व अदूमंतो पिअइ | सुसीसोवि सुअनाणं // 1 // " 9 (वि. 1470) / 'छड्डेउ भूमीए जह खीरं पिअइ दुट्ठमजारी / परिसुट्ठिआण पासे सिक्खइ एवं | | जिणमभासी (विणयभंसी) // 1 // (वि. 1471) 10 / जाहकः सेहुलकाभिधस्तिर्यग्विशेषस्तदुदाहरणं "पाउं थोवं थोवं खीरं पासाइं जाहओ लिहइ / एमेव जिअं काउं पुच्छइ मइमं न खेएइ // 1 // 11 / गोरुदाहरणं-एकेन धार्थिना चतुर्णा द्विजानां गौर्दत्ता, आद्यश्चिन्तयति कल्येऽन्यो दोहकः, किं दत्तैस्तृणादिभिः अन्येऽप्येवं, गौता, अवर्णवादो लोकेऽपुनर्लाभः, एवं शिष्या अपि चिन्तयन्ति न खलु केवलानामस्माकमाचार्यो व्याख्यानयति किन्तु प्रतीच्छकानामपि, त एव विनयादिकं करिष्यन्ति, किमस्माकं ?, प्रतीच्छका अप्येवं चिन्तयन्ति निजशिष्याः सर्व करिष्यन्ति, किमस्माकं कियत्कालावस्थायिनां इति, तेषामेवं चिन्तयतामपान्तराल एवाचार्यो विषीदति, लोके तेषामवर्णवादो, गच्छान्तरे दुर्लभौ तेषां सूत्रार्थों, ते चतुर्द्विजा KAREEEEEEXI ||162 //