SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ गवादिदृष्टान्ता आवश्यकनिर्युक्तेरव चूर्णिः // 158 // XXXXXXXXXXEEKERS* सुणेइ तस्स पुव्वुप्पन्ना रोगा उवसमंति, नवगावि छम्मासे न उप्पज्जति / अन्नया आगंतुगो वाणियगो आयाओ अईव दाहजरेण अभिभूओ, तं भेरीपालगं भणइ-गिण्ह तुम सयसहस्सं, मम इत्तो पलमित्तं देहि, तेण लोभेण दिन्नं, तत्थ अन्ना चंदणथिग्गलिआ दिन्ना, एवं अन्नेण अन्नेण मम्गिओ दिन्नं च, सा सव्वा चंदणकथा जाया, सा अन्नया कयाइ असिवे वासुदेवेण ताडाविआ जाव तं चेव सभं न पूरेइ, तेण भणिअं-[जोएह मा भेरी विणासिया होज्जा, ताहे जोइया दिट्ठा कंथीकया], हा भेरी सव्वा विणासिआ, सो भेरीपालो ववरोविओ, अन्ना भेस अट्ठमभत्तेण आराहइत्ता लद्धा, अन्नो भेरीपालो [कओ, सो] आयरेण रक्खइ, [सो पूइतो / एवं यः शिष्यः सूत्रमर्थ परमतेन स्वकीयग्रन्थान्तरेण वा मिश्रयित्वा कन्थां करोति अथवा विस्मृतं सूत्रमर्थ वा सुशिक्षितः स्वयमेवाहं नान्यं कश्चित्कदाचित्किमपि पृच्छामीत्यहङ्कारेण परमतादिभिरपि मिश्रयित्वा सम्पूर्ण विदधाति सोऽनुयोगश्रवणाय न योग्यः, एवं कन्थीकृतसूत्रार्थो गुरुरपि नानुयोगभाषणस्य योग्यः 2 / चेटिके-बालिके तहृष्टान्तः-वसन्तपुरे जीर्णश्रेष्ठिनवश्रेष्ठिसुते एकदा नद्यां मजितुं गते, नवश्रेष्ठिपुत्र्या आभरणानि जीर्णश्रेष्ठिसुतया गृहीतानि, विवादः राजकुले, परीक्षा, जीर्णपुत्री व्यत्यये हस्ताभरणानि पादे पादाभरणानि हस्ते परिदधाति अलीका ज्ञाता, जीर्णो दण्डितः। एवमाचार्योऽपि व्यत्ययेनार्थप्ररूपणां कुर्वाणो दण्ड्यते भवदण्डेन, शिष्योऽप्येवंविधो न [योग्यः] / अत्र गाथे “अत्थाणथनिउत्ताऽऽभरणाणं जिन्नसिट्ठिधूअव्व / न गुरू विहिभणिए वा विवरीअनिओअओ सीसो // 1 // सत्थाणत्यनिउत्ता ईसरधूआ सभूसणाणं व / होइ गुरू सीसोविअ विणिओअंतो जहाभणिअं // 2 // " (वि. 1440-41) आद्याया अर्थः-अस्थानेऽनौचित्येनार्थेषु प्रयोजनेषु अर्थान् सूत्रार्थरूपान्नियुले, अस्थानार्थनियोक्ता गुरुर्न भवति इति योगः, विधिना प्रतिपादितेऽर्थे गुरुभिः विपरीतार्थनिर्योक्ता / 158 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy