SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव गवादिदृष्टान्ताः गा. 136 चूर्णिः // 157 // विधिः प्रतिपाद्यते, किमर्थ ?, उच्यते, शिष्याचार्ययोः सुख[श्रवणसुखव्याख्यानप्रवृत्त्या शास्त्रोपकारार्थ गोणी चंदणकंथा, चेडीओ सावए बहिरगोहे / टंकणओ ववहारो, पडिवक्खो आयरियसीसे // 136 // एते चाचार्यशिष्ययोः संयुक्ता दृष्टान्ताः, एक आचार्यस्य एकः शिष्यस्य, द्वौ वैकस्मिन्नेवावतार्यते। गौणी-गौस्तदुदाहरणंकेनापि गौः सरुग् उपविष्टा क्रीताऽक्षमा, सोऽपि क्रायकान् ब्रूते मयापि गत्याद्यनवलोक्य गृहीता यूयमपि तथैव, आचार्योऽप्येवं प्रत्युत्तरं दातुमक्षमः मयैवं श्रुतं, शिष्याः! यूयमप्येवं शृणुत, तत्पार्थे न श्रोतव्यं मिथ्यात्वादिसम्भवात् , [यः पुनः अविकलगोविनायक इवाक्षेपनिर्णयप्रसङ्गपारगः तस्य सकाशे श्रोतव्यं], आद्यगोक्रायकवच्छिष्योऽपि (आद्यगोविनायक इव अविचार्यग्राही शिष्योऽपि) न योग्यःशएवं चन्दनकन्थोदाहरणं-बारवईए नयरीए वासुदेवस्स तिन्नि भेरीओ-संगामिआ अब्भुइआ कोमुइआ, तिनि गोसीसचंदणमइआओ देवयापरिग्गहियाओ, तस्स चउत्थी भेरी असिवप्पसमणी, तीसे उप्पत्ती कहिज्जइ-सको देवलोगे वासुदेवस्स गुणकित्तणं करेइ-अहो ! उत्तमपुरिसा एए अवगुणं न गिण्हंति, नीएण जुद्धेण न जुझंति, एगो देवो असद्दहतो आगओ, वासुदेवो जिणसगासे वंदिउं पट्ठिओ, सो अंतरा कालसुणयरूवं मययं दुन्भिगंधं विउब्वेइ, तस्स गंधेण सव्वो लोगो पराभग्गो, वासुदेवेण दिट्ठो, भणिअं चऽणेण-अहो इमस्स कालसुणयस्स पंडुरा दंता मरगयभायणनिहिअमुत्ताहलीव रेहंति, देवो चिंतइ-सच्चं गुणग्गाही, तओ वासुदेवस्स आसरयणं ही(ह)रइ, वासुदेवो भणइ कीस मम आसरयणं हरसि ?, देवो भणइ नीइ(अ)जुज्झेण पराजिणिऊण गिण्हाहि, वासुदेवेण भणिअं, पराजिओ हं, नेहि आसरयणं, नाहं नी(अ)जुद्धेण जुज्झामि, देवो तुट्ठो भणइ किं ते वरं देमि ?, सो भणइ असिवोवसमणिं भेरिं देहि, तेण दिन्ना / सा छह मासाणन्ते वाइजइ, तत्थ जो सई / / 157 // भा०चू०१४
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy