________________ आवश्यकनियुक्तेरव भावानुयोगादौ दृष्टान्ताः गा.१३४ चूर्णिः // 154 // तस्या अग्रे तेन कथितं, मम वृषभौ शृङ्गिती, तया कथितमन्नं क्षारमितरं वा न जानामि तव मात्रा राद्धं / तया गृहे श्वश्चये कथितं, तया भणितं सूक्ष्मेतरं वा कर्त्तयामि, का ते चर्चा, तया स्वपत्यग्रे कथितं, तेन भणितमेकोऽपि तिलो मया नाखादि, इत्थंकथनेऽननुयोगः, यथोक्तेऽनुयोगः। द्वितीयमुदाहरणम्-एकस्मिन्नगरे विधवा स्त्री, तस्याः मूर्खः पुत्रः, स मात्राभाषि वत्स! विनयो विधेयः, कथं ? जोत्कारो नीचैर्गतिः च्छन्दानुवर्त्तनमित्यादि कार्य / स च सेवार्थ नगरं प्रति चचाल, मार्गे लुब्धकान् प्रति जोत्कारं चकार, तच्छब्देन मृगा नष्टास्तैः कुट्टितः, स्वभावोक्तिः, तैः प्रोक्तं नीचैरभाषिणाऽगम्यं, अग्रे गच्छन् रजकैः पूर्वमपि गच्छद्वस्त्रैश्चौरोऽयमिति कृट्टितः, स्वभावे कथिते तैर्भणितं शुद्धं भवत्विति वाच्यं, अग्रे एवं भणिते बीजवापकैः कृट्टितः, सद्भावे कथिते तैर्भणितमीदृशं बहु वोऽस्तु इति वाच्यं, एवं कथिते शबवाहैः कुट्टितः, तैरूचे वियोगोऽस्तु इति वाच्यं, वीवाहिकैः कुट्टितः, तैरूचे शास्वतं वोऽस्त्विति वाच्यं, निगडितैः कुट्टितः, तैरूचे मोक्षोऽस्तु, मित्रैः कुट्टितः, ग्रामठक्कुरस्य सेवां करोति, दुर्भिक्षे तत्कान्तयाऽऽदिष्टः शीतला रब्बा भवति, स परिषद्गत ग्रामस्वामिनमूचे, स लज्जितः, गृहे कुट्टितः, उक्तं चईदृशं गुप्तं कर्णे निवेद्यते, प्रदीपने शनैर्यावत्कथितं तावद् गृहं ज्वलितं, रुषा गोहन्नं (छगणादि) मूर्द्धनि न्यधात् , ऊचे चेदृशे कार्ये त्ययं (त्वरया) नीरं गोमूत्रं वा प्रक्षिप्यते, वस्त्राणि धूपयतो धूमो निर्गतः, गोमूत्रं प्रक्षिप्तं, एवमन्यान्योक्तावननुयोगः, | सप्तैव च भवन्ति 'भावे' भावविषये, अननुयोगानुयोगयोः प्रतिपादकान्युदाहरणानि // 133 // तानि चामूनि सावगभन्जा 1 सत्तबइए 2 अ कुंकणगदारए 3 नउले 4 / कमलामेला 5 संबस्स, साहसं 6 सेणिए कोवो 7 // 134 // XXXXXXXXXXXXXXXXXXXX // 154 //