SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ आवश्यकनियुक्तेरव चूर्णिः // 141 // अल्पार्णादावविश्वासः गा. 119120 121 क्षपकश्रेणिः यत एवं तीर्थकरोपदेश अत औपदेशिक गाथाद्वयमाह जइ उवसंतकसाओ, लहइ अणंतं पुणोऽवि पडिवायं / णहु मे वीससियव्वं, थेवे य कसायसेसंमि // 119 // अणथोवं वणयोवं, अग्गीथोवं कसायथोवं च / णहु मे वीससियव्वं, थेवंपि हु तं बहुं होइ // 120 // हुत बहु होई॥१२०॥ यद्युपशान्तकषायोऽप्यनन्तं भूयोऽपि प्रतिपातं लभते, ततः स्तोकेऽपि कषायशेषे 'नहुँ' नैव में भवद्भिर्विश्वसितव्यं R // 119 // अमुमेवार्थ सदृष्टान्तं भावयति-ऋणस्य स्तोकं ऋणस्तोक, एवं व्रणस्तोकं अग्निस्तोकं कषायस्तोकं च दृष्ट्वा 'नहु' नैवभे' भवद्भिर्विश्वसितव्यं यतः स्तोकमपि ऋणादि बहु भवति, उक्तं च भाष्यकारेण "दासत्तं देइ अणं अचिरा मरणं वणो विसप्पंतो / सव्वस्स दाहमग्गी दिति कसाया भवमणंतं // 1 // " (वि. 1311) // 120 // उक्तमौपशमिकं चारित्रं, | अथ क्षायिकमाह, अथवा सूक्ष्मसम्पराययथाख्यातचारित्रद्वयमुपशमश्रेण्यङ्गीकरणेनोक्तं, इदानी क्षपक श्रेण्यङ्गीकरणतः प्रतिपादयन्नाह अण मिच्छ मीस सम्मं, अट्ठ नपुंसित्थीवेय छकं च / पुंवेयं च खवेइ, कोहाइए य संजलणे // 121 // - - इह क्षपकश्रेणिप्रतिपत्ता असंयतादीनामन्यतमोऽत्यन्तविशुद्धपरिणामो भवति, स चोत्तमसंहननः, तत्र पूर्वविदप्रमत्तः शुक्लध्यानोपगतोऽपि प्रतिपद्यते, अपरे तु धर्मध्यानोपगता एव, क्रमश्चाय-प्रथममनन्तानुबन्धिनश्चतुरोऽपि क्रोधादीनन्तर्मुहूर्तेन युगपत् क्षपयति, तदनन्तभागं तु मिथ्यात्वे प्रक्षिप्य ततो मिथ्यात्वं सहैव तदंशेन युगपत् क्षपयति, यथाह्यतिसम्भृतो दवानल: खल्वर्द्धदग्धेन्धन एव इन्धनान्तरमासाद्य उभयमपि दहति, एवमसावपि क्षपकस्तीव्रशुभपरिणामत्वात् सावशेषमन्यत्र प्रक्षिप्य 2 // 14 //
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy