________________ आवश्यक नियुक्तरचूर्णिः चरणोपदेशः गा.९८-९९ // 122 // EXXXCORPORA हृदान्तर्गतो विविधानेकजलचरक्षोभादिव्यसनपरम्पराव्यथितमानसः सर्वतः परिभ्रमन् कथमपि शेवालरन्ध्रमासाद्य शरदि पार्वणचन्द्रचन्द्रिकास्पर्शसुखमनुभूय भूयोऽपि स्वबन्धुस्नेहाकृष्टचेतोवृत्तिस्तेषामप्यदृष्टकल्याणानामहमिदं सुरलोककल्पं किमपि दर्शयामीत्यवधार्य हृदमध्ये निमग्नः, ततः समासादितबन्धुवर्गस्तदर्शननिमित्तं विवक्षितरन्ध्रोपलब्ध्यर्थ पर्यटन्नपश्यंश्च कष्टतरं व्यसनमनुभवति स्म, एवमयमपि जीवकच्छपोऽनादिकर्मपटलाच्छादितान्मिथ्यादर्शनादितमोनुगतान् विविधशारीरमानसनेत्रकर्णवेदनावरकुष्ठभगन्दरेष्टवियोगानिष्टसम्प्रयोगादिदुःखजलचरानुगतान् , संसार एव सागरस्तस्मात्कथञ्चिदेव मनुष्यभवप्राप्तियोग्यकर्मोदयलक्षणरन्ध्रमासाद्य मनुष्यत्वप्राप्त्या उन्मनःसन् जिनचन्द्रवचनकिरणावबोधमासाद्य दुष्प्रापोऽयं जिनवचनबोधिलाभ इत्येवं जानानः स्वजनस्नेहविषयातुरचित्ततया मा पुनः कूर्मवत्तत्रैव निमज्जेत् , नन्वज्ञानी कूर्मो अतो निमज्जत्येव, इतरस्तु हिताहितप्राप्तिपरिहारज्ञो ज्ञानी ततः कथं निमजति ?, उच्यते, चरणगुणैर्विविधमनेकप्रकारं प्रकर्षण हीनश्चरणगुणविप्रहीणः, ततः सुबह्वपि जाननिमज्जति, अपेरल्पमपि, अथवा निश्चयनयमतेनाज्ञ एवासौ, ज्ञानफलशून्यत्वादिति // 97 // प्रकृतमेवार्थ समर्थयन्नाह सुबहुंपि सुयमहीयं, किं काही ? चरणविप्पहीणस्स / अंधस्स जह पलित्ता, दीवसयसहस्सकोडीवि // 98 // सबहापि श्रतमधीतं चरणविग्रहीणस्य किं करिष्यति ?, न किञ्चित् , अकिश्चित्करमेवेति भावः, तत्फलाभावात् , अत्र | दृष्टान्तः-अन्धस्य यथा दीपशतसहस्रकोट्यपि प्रदीप्तानां दीपानामित्यर्थः, अपेढ्यादिकोटयोऽपि // 98 // व्यतिरेकमाह अप्पंपि सुयमहीयं, पयासयं होइ चरणजुत्तस्स / इक्कोवि जह पईवो, सचक्खुअस्सा पयासेइ // 99 // अल्पमपि श्रुतमधीतं 'चरणयुक्तस्य' सावद्येतरयोगनिवृत्तिप्रवृत्तिपरिणामरूपचरणलक्षणचक्षुष्मतःप्रापकं (प्रकाशक) भवति, // 122 / /