SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ आवश्यकनिर्युक्तेरव चूर्णिः // 121 // संयमस्य मुख्यता गा.९४-९६ चरणोपदेशः गा. 97 तथा चाह नियुक्तिकारःसुयनाणंमि वि जीवो, वर्सेतो सो न पाउणइ मोक्खं / जो तवसंजममइए जोए न चएइ वोढुं जे // 94 // श्रुतज्ञाने अपिशब्दान्मत्यादिष्वपि ज्ञानेषु जीवो वर्तमानः सन्न प्राप्नोति मोक्षमित्यनेन प्रतिज्ञार्थः सूचितः, यः किं| विशिष्टः?, यस्तपःसंयममयान् -तपःसंयमात्मकान् योगान्न शक्नोति वोढुमित्यनेन हेत्वर्थः 'जे' इति पादपूरणे, दृष्टान्तः स्वयमभ्यूह्यो वक्ष्यति वा, प्रयोगश्च न ज्ञानमेवेप्सितार्थप्रापकं सक्रियाविरहात् स्वदेशप्राप्त्यभिलाषिगमनक्रियाशून्यमार्गज्ञज्ञानवत् , सौत्रो वा दृष्टान्तः, मार्गज्ञनिर्यामकाधिष्ठितेप्सितदिक्सम्प्रापकपवनक्रियाशून्यपोतवत् // 94 // तथा चाह जह छेयलद्धनिजामओवि, वाणियगइच्छियं भूमि / वारण विणा पोओ, न चएइ महण्णवं तरिउं॥१५॥ ___ यथा येन प्रकारेण 'छेको' दक्षो 'लब्धः' प्राप्तो निर्यामको येन स तथाविधः, अपेः सुकर्णधाराधिष्ठितोऽपि, वणिज इष्टा वणिगिष्टा तां भूमिं महार्णवं तीर्थ्या वातेन विना पोतो न शक्नोति, प्राप्तुमिति वाक्यशेषः॥ 95 // उपनयमाहतह नाणलद्धनिजामओवि, सिद्धिवसहिं न पाउणइ / निउणोवि जीवपोओ, तवसंजममारुअविहूणो॥९६॥ तथा श्रुतज्ञानमेव लब्धो निर्यामको येन जीवपोतेन स तथा [विधा,] अपेः सुनिपुणमतिकर्णधाराद्यधिष्ठितोऽपि, संयमतपोनियमरूपेण मारुतेन विहीनो निपुणोऽपि जीवपोतो भवार्णवं तीर्ला सन्मनोरथवणिजोऽभिप्रेतां सिद्धिवसतिं न प्राप्नोति, तस्मात्तपःसंयमानुष्ठाने खल्वप्रमादवता भवितव्यं // 96 // तथा चात्रौपदेशिकमेव गाथासूत्रमाह संसारसागराओ, उब्बुड्डो मा पुणो निबुद्धिजा। चरणगुणविप्पहीणो, बुड्डइ सुबहुंपि जाणतो // 97 // अस्याः पदार्थो दृष्टान्तद्वारेण प्रोच्यते, यथा कश्चित्कच्छपः प्रचुरतृणपत्रपटलनिबिडतमशेवालाच्छादितोदकान्धकारमहा // 121 // मा०चू०११
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy