SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ आवश्यक नियुक्तेरव आनुपूर्वीभेदाः चूर्णिः // 109 // ज्येष्ठेऽलभ्यमान अनुज्येष्ठः, तस्मिन्नप्यलभ्यमाने ज्येष्ठानुज्येष्ठ इति यथाज्येष्ठं निक्षेपं कुर्यात् , कथमित्याह-समयाभेदेनेति, समयः-संकेतः प्रस्तुतभङ्गकरचनाव्यवस्था तस्याऽभेदोऽनतिक्रमः, तस्य च भेदस्तदा भवति यदा तस्मिन्नेव भङ्गके निक्षिप्ताङ्क| सदृशोऽपरोऽङ्कः पतति / तत एवम्भूतं समयभेदं वर्जयन्नेव ज्येष्ठाद्यङ्कनिक्षेपं कुर्यात् , उक्तं च "जहियंमि उ निक्खित्ते पुणरवि | | (पुरओ) सो चेव होइ कायव्वो (अंकविण्णासो)। सो होइ समयमेओ वजेअब्बो पयत्तेणं // 1 // " (अनु० चू०) निक्षिप्तस्य | चाइस्य यथासम्भवं 'पुरउत्ति अग्रत उपरितनाङ्केस्तुल्यं-सदृशं यथा भवति एवं न्यसेत् , उपरितनान्सदृशानेवाङ्कान्निक्षिपेदित्यर्थः, 'पुव्वक्कमो सेस'त्ति स्थापितशेषानङ्कान्निक्षिप्ताङ्कस्य यथासम्भवं पृष्ठतः पूर्वक्रमेण स्थापयेत् , यः सङ्ख्यया लघरेककादिः स प्रथम स्थाप्यते / यस्तु सङ्ख्यया महान् द्विकादिः स पश्चादिति पूर्वक्रमः, पूर्वानुपूर्वीलक्षणे प्रथमभङ्गके इत्थमेव दृष्टत्वादिति भावः / भावार्थस्तु दिङ्मात्रप्रदर्शनाय सुखाधिगमाय च ज्ञानदर्शनचारित्ररूपाणि त्रीणि पदान्याश्रित्योपदयते-एकद्वित्रिलक्ष| णस्य पदत्रयस्याभ्यासे षड्भङ्गाः, तत्रायं पूर्वानुपूर्वीलक्षण आद्यो भङ्गः श२।३, अधस्तादङ्गकरचने क्रियमाणे एकस्य ज्येष्ठ एव | नास्ति, द्विकस्य तु विद्यते एककः, स तदधस्तान्निक्षिप्यते, तस्य चाग्रत उपरिमतुल्यं त्रिको दीयते / पृष्ठतस्तु उद्धरितो द्विको दीयते / तोऽयं द्वितीयो भङ्गः शश३, अत्र च द्विकस्य विद्यते एकको ज्येष्ठः परं नासौ तदधस्तान्निक्षिप्यतेऽग्रतः सदृशापातेन समयभङ्ग भेद)प्रसङ्गात् , एककस्य तु ज्येष्ठ एव नास्ति, त्रिकस्य तु विद्यते द्विको ज्येष्ठः स तदधस्तान्निक्षिप्यतेऽत्र चाग्रभागस्य तावदसम्भव एव, पृष्ठतस्तु एककत्रिको क्रमेण स्थाप्येते, ततस्तृतीयो भङ्गः // 22, अत्राप्येकस्य ज्येष्ठ एव नास्ति, त्रिकस्य तु ज्येष्ठोऽस्ति द्विको न च निक्षिप्यते अग्रे सदृशाङ्कपातेन समयभेदापत्तेः, ततोऽस्यैवानुज्येष्ठ एककः स्थाप्यतेऽग्रतस्तु द्विकः, // 109 // आ०चू०१०
SR No.600447
Book TitleAvashyak Sutra Niryukterev Churni Part 01
Original Sutra AuthorN/A
AuthorManvijay
PublisherDevchandra Lalbhai Jain Pustakoddhar Fund
Publication Year1965
Total Pages460
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy