________________ आवश्यकनिर्युक्तेरव चूर्णिः // 92 // केशवादि चलं गा.७१-७५ * * ** सोलस रायसहस्सा, सव्वबलेणं तु संकलनिबद्धं / अंछंति वासुदेवं, अगडतडंमी ठियं संतं // 71 // चित्तूण संकलं सो वामगहत्थेण अंछमाणाणं / भुजिज व लिंपिज व महुमहणं ते न चायंति // 72 // . दोसोला बत्तीसा, सव्वबलेणं तु संकलनिवद्धं / अंछंति चक्कवहि, अगडतडंमी ठियं संतं // 73 // चित्तूण संकलं सो, वामगहत्थेण अंछमाणाणं / भुंजिज्ज व लिंपिज्ज व, चकहरं ते न चायंति // 74 // जं केसवस्स उ बलं, तं दुगुणं होइ चक्कवहिस्स। तत्तो बला बलवगा, अपरिमियबला जिणवरिंदा // 7 // षोडश राजसहस्राणि सर्वबलेन हस्त्यश्वरथपदातिरूपेण समन्वितानि शृङ्खलानिबद्धं 'अंछंति' देशीवचनमेतत् आकर्षन्ति वासुदेवं अगडतटे-कूपतटे स्थितं सन्तं // 71 // गृहीत्वा शृङ्खलामसौ वामहस्तेन 'अंछमाणाणं' ति आकर्षतां, भुञ्जीत बीटकादि विलिम्पेद्वा न पुनस्ते मधुमथनं शक्नुवन्ति आऋष्टुमिति वाक्यशेषः॥७२॥ द्वौ षोडशकौ इत्यभिधानं वासुदेवात् चक्रवर्तिनो द्विगुणर्द्धिख्यापनार्थ, राजसहस्राणीति गम्यते, शेषं सुगमं // 73 // पूर्ववत् // 74 // यत्केशवस्य तु बलं तद् द्विगुणं भवति चक्रवर्तिनः, ततः शेषवलात् 'बला'बलदेवा बलवन्तः, केशवबलापेक्षया त्वर्द्धबलाः, | निरवशेषवीर्यान्तरायक्षयादपरिमितं बलं येषां तेऽपरिमितबला जिनवरेन्द्राः, अथवा ततश्चक्रवर्तिबलाद्बलवन्ता जिनवरेन्द्राः, | कियता बलेनेत्याह-अपरिमितबला इति / तदेवमुक्ता लब्धयः। एताश्चान्यासामपि क्षीराम्रवमध्वास्रवसर्पिरानवकोष्ठबुद्धि| बीजबुद्धिपदानुसारित्वाक्षीणमहासनत्वादिलब्धीनामुपलक्षणं, तेन ता अपि प्रतिपत्तव्याः, तत्र पुण्ड्रेक्षुचारिणीनां गवां लक्षस्य क्षीरमर्वार्धक्रमेण दीयते यावदेवमेकस्याः पीतगोक्षीराया गावः क्षीरं, तत्किल चातुरक्यमित्यागमे गीयते, तद्यथोपभुज्यमान REEEEEECRETO // 92 //