SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 621 // भविया भवित्ता कालमासे कालं किच्चा अन्नयरेसु देवलोएसुदेवत्ताए उववत्तारो भवंति ॥सूत्रम् 330 // 8 शतके कतिविहाणं भंते! (देवा) देवलोगा प०?, गोयमा! चउव्विहा देवलोगा प० तंजहा- भवणवासिवाणमंतरजोइसवेमाणिया, उद्देशक: 5 सेवं भंते 2 // सूत्रम् 331 ॥अट्ठमसयस्स पंचमो॥८-५॥ आजीविका धिकारः। 5 समणोवासयस्स णं ति तृतीयार्थत्वात् षष्ठ्याः श्रमणोपासकेनेत्यर्थः सम्बन्धमात्रविवक्षया वा षष्ठीयम्, पुव्वामेव त्ति सूत्रम् 330 प्राक्कालमेव सम्यक्त्वप्रतिपत्तिसमनन्तरमेवेत्यर्थः, अपच्चक्खाए त्ति न प्रत्याख्यातो भवति, तदा देशविरतिपरिणामस्या- द्वादशाऽऽजीव कोपासकानां जातत्वात्, ततश्च से णं ति श्रमणोपासकः पश्चात् प्राणातिपातविरतिकाले पच्चाइक्खमाणे त्ति प्रत्याचक्षाणः प्राणातिपातमिति पश्चफलादिगम्यते किं करोति? इति प्रश्नः, वाचनान्तरे तु, अपच्चक्खाए इत्यस्य स्थाने पच्चक्खाए त्ति दृश्यते पच्चाइक्खमाणे, इत्यस्य च प्रत्याख्यानम्। स्थाने पच्चक्खावेमाणे त्ति दृश्यते, तत्र च प्रत्याख्याता स्वयमेव प्रत्याख्यापयंश्च गुरुणा हेतुका प्राणातिपातप्रत्याख्यान सूत्रम् 331 देवलोकभेदगुरुणाऽऽत्मानं ग्राहयन्नित्यर्थ इति, 6 तीत मित्यादि, तीतमतीतकालकृतं प्राणातिपातं प्रतिक्रामति ततो निन्दाद्वारेण निवर्तत इत्यर्थः, पडुप्पन्नं ति प्रत्युत्पन्नं वर्तमानकालीनं प्राणातिपातं संवृणोति न करोतीत्यर्थः, अनागतं भविष्यत्कालविषयं प्रत्याख्याति न करिष्यामीत्यादि प्रतिजानीते॥ तिविहं तिविहेण मित्यादि, इह च नव विकल्पास्तत्र गाथा तिन्नि तिया तिन्नि दुया तिन्नि या एक्का हवंति जोगेसु / तिदुएक्कं तिदुएक्कं तिदुएक्कं चेव करणाई॥१॥ (त्रयस्त्रिकास्त्रयो द्विकास्त्रयश्चैकका भवन्ति योगेषु / त्रयो द्वावेकं त्रयो द्वावेकं त्रयो द्वावेकं चैव करणानि॥१॥) एतेषु च विकल्पेष्वेकादयो विकल्पालभ्यन्ते, आह च, एगो तिन्नि यह तियगा दो नवगा तह य 333 222 योगा- तिन्नि नव नव य। भंगनवगस्स एवं भंगा एगूणपन्नासं॥१॥(एकश्च त्रयस्त्रिका // 621 // द्वौनवकौतथाच त्रयो 321 321 321 कर० नव नव च / भङ्गनवकस्यैवं भङ्गा एकोनपञ्चाशत्॥१॥) व्रतेषु 735 / - 133 399 स्थापना चेयम-तत्र 133 399 ल० तिविहं तिविहेणं ति त्रिविधं त्रिप्रकारं करणकारणानुमतिभेदात् प्राणाति प्रश्नः /
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy