SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 622 // उद्देशक:५ आजीविका पातयोगमिति गम्यते, त्रिविधेन मनोवचन कायलक्षणेन करणेन प्रतिक्रामति, ततो निन्दनेन विरमति, तिविहं दुविहेणं ति 8 शतके त्रिविधं वधकरणादिभेदाद्विविधेन करणेन मनः प्रभृतीनामेकतरवर्जिततढुयेन, तिविहं एगविहेणं ति त्रिविधं तथैवैकविधेन / मनः प्रभृतिनामेकतमेन करणेनेति, दुविहं तिविहेणं द्विविधं कृतादीनामन्यतमद्वयरूपं योगं त्रिविधेन मनः प्रभृतिकरणेन, धिकारः। एवमन्येऽपि, तिविहं तिविहेणं पडिक्कममाण इत्यादि, न करोति न स्वयं विदधात्यतीतकाले प्राणातिपातम्, मनसा, हा हतोऽहं सूत्रम् 330 द्वादशायेन मया तदाऽसौ न हत इत्येवमनुध्यानात्, तथा न नैव कारयति मनसैव यथा हा न युक्तं कृतं यदसौ परेण न घातित इति ऽऽजीवकोचिन्तनात्, तथा कुर्वन्तं विदधानमुपलक्षणत्वात् कारयन्तं वा समनुजानन्तं वा परमात्मानं प्राणातिपातं नानुजानाति पासकानां पञ्चफलादिनानुमोदयति, मनसैव वधानुस्मरणेन तदनुमोदनात्, एवं न करोति न कारयति कुव॑न्तं नानुजानाति वचसा, तथाविध- प्रत्याख्यानम्। सूत्रम् 331 वचनप्रवर्त्तनात्, एवं न करोति कारयति कुर्वन्तं नानुजानाति कायेन तथाविधाङ्गविकारकरणादिति, न चेह यथासङ्ख्यन्यायो देवलोकभेदन करोति मनसान कारयति वचसा नानुजानाति कायेनेत्येवंलक्षणोऽनुसरणीयो वक्तृविवक्षाऽधीनत्वात् सर्वन्यायानां वक्ष्यमाणविकल्पायोगाच्चेति, एवं त्रिविधं त्रिविधेनेत्यत्र विकल्प एक एव विकल्पः तदन्येषु पुनर्द्वितीयतृतीयचतुर्थेषु त्रयः 2 पञ्चमषष्ठयोर्नव नव सप्तमे त्रयः, अष्टमनवमयोर्नव नवेति, एवं सर्वेऽप्येकोन पञ्चाशत्, एवमियमतीतकालमाश्रित्य कृता करणकारणादियोजना, अथवैवमेषाऽतीतकाले मनःप्रभृतीनां कृतं कारितमनुज्ञातं वा वधं क्रमेण न करोति न कारयति न ®चानुजानाति तन्निन्दनेन तदनुमोदननिषेधतस्ततो निवर्तत इत्यर्थः, तन्निन्दनस्याभावे हि तदनुमोदनानिवृत्तेः कृतादिरसौ क्रियमाणादिरिव स्यादिति, 7 वर्तमानकालं त्वाश्रित्य सुगमैव, 8 भविष्यत्कालपेक्षया त्वेवमसौ, न करोति मनसा तं हनिष्यामीत्यस्य चिन्तनात्, न कारयति मनसैव तमहं घातयिष्यामीत्यस्य चिन्तनात्, नानुजानाति मनसा भाविनं वधमनुश्रुत्य प्रश्नः /
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy