SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 623 // हर्षकरणात्, एवं वाचा कायेन च तयोस्तथाविधयोः करणादिति, अथचैवमेव भविष्यत्काले मनः प्रभृतिना करिष्यमाणं 8 शतके कारयिष्यमाणमनुमंस्यमानं वा वधं क्रमेण न करोति न कारयति न चानुजानाति ततो निवृत्तिमभ्युपगच्छतीत्यर्थः, सर्वेषां उद्देशकः 5 आजीविकाचैषांमीलने सप्तचत्वारिंशदधिकं भङ्गकशतं भवति, इह च त्रिविधं त्रिविधेनेति विकल्पमाश्रित्याक्षेपपरिहारौ वृद्धोक्तावेवम्, धिकारः। न करेइच्चाइतियं गिहिणो कह होइ देसविरयस्स?। भन्नइ विसयस्स बहिं पडिसेहो अणुमईएवि॥१॥ केई भणंति गिहिणो तिविह सूत्रम् 330 द्वादशातिविहेण नत्थि संवरणं। तं न जओ निद्दिढ़ इहेव सुत्ते विसेसेउं॥२॥ तो कह निजुत्तीएऽणुमइनिसेहोत्ति? सो सविसयंमि। सामन्ने / ऽऽजीवको पासकानां वनत्थ उतिविहं तिविहेण को दोसो॥३॥(न करोतीत्यादि त्रिकं गृहिणो देशविरतस्य कथं भवति?। भण्यते विषयाबहिरनुमत्या पञ्चफलादिअपि प्रतिषेधः ॥१॥केचिद्भणन्ति गृहिणस्त्रिविधं त्रिविधेन नास्ति संवरणम् / तन्न यत इहैव सूत्रे विशिष्य निर्दिष्टम् // 2 // प्रत्याख्यानम्। सूत्रम् 331 तदा कथं निर्युक्तावनुमतिनिषेध? इति, स स्वविषये। सामान्ये वा, तथा चान्यत्र विशेषे वा त्रिविधं त्रिविधेन स्यात् को देवलोकभेददोषः? // 3 // ) इह च सविसयंमि त्ति स्वविषये यथा(त्रा)नुमतिरस्ति सामन्ने व त्ति सामान्ये वाऽविशेषे प्रत्याख्याने सति, अण्णत्थ उत्ति विशेषे स्वयंभूरमणजलधिमत्स्यादौ पुत्ताइसंतइनिमित्तमेत्तमेगारसिं पवण्णस्स / जपंति केइ गिहिणो दिक्खाभिमुहस्स तिविहंपि॥१॥ (पुत्रादिसन्ततिनिमित्तमात्रमेकादशी प्रतिमां प्रपन्नस्य गृहिणस्त्रिविधं त्रिविधेन केचिजल्पन्ति दीक्षाभिमुखस्य // 1 // ) यथा च त्रिविधं त्रिविधेनेत्यत्राक्षेपपरिहारौ कृतौ तथाऽन्यत्रापि कार्यो यत्रानुमतेरनुप्रवेशोऽस्तीति / अथ कथं मनसा करणादि?, उच्यते, तथा वाक्काययोरिति, आह च आह कहं पुण मणसा करणं कारावणं अणुमई य? / जह वइतणुजोगेहिं करणाई तह भवे मणसा॥१॥ तयहीणत्ता वइतणुकरणाईणं च अहव मणकरणं। सावज्जजोगमणणं पन्नत्तं वीयरागेहिं // 2 // कारावण पुण मणसा चिंतेइ करेउ एस सावज्जं / चिंतेई य कए उण सुटु कयं अणुमई होइ॥३॥ इति (आह कथं पुनर्मनसा करणं प्रश्नः / // 62
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy