________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 617 // भाण्डु भंते! सामाइ० समणोवस्सए अच्छमा० केति जायं चरेज्जा से णं भंते! किं जायं चरइ अजायं च०?, गोयमा! जायं च नो अजायं ८शतके च०, 4 तस्स णं भंते! तेहिं सीलव्वयगुणवेरमणपच्चक्खाणपोसहोववासेहिंसा जाया अजाया भ०?, हंता भ०, से केणं खाइणं उद्देशक:५ आजीविकाअटेणं भंते! एवं वु०- जायंच० नो अजायंच.?, गोयमा! तस्स णं एवं भ०- णो मे माता णो मे पिता णो मे भाया णो मे भगिणी धिकारः। णो मे भज्जा णो मे पुत्ता णो मे धूया नो मे सुण्हा, पेजबंधणे पुण से अवोच्छिन्ने भ०, से तेणटेणं गोयमा! जाव नो अजायं चरइ॥ सूत्रम् 328 सामायिके सूत्रम् 328 // श्रावकस्य 1 रायगिह इत्यादि, गौतमो भगवन्तमेवमवादीत्, आजीविकाः गोशालकशिष्या भदन्त! स्थविरान्निर्ग्रन्थान् भगवतः, एवं अभाण्डवक्ष्यमाणप्रकारमवादिषुः, यच्चते तान् प्रत्यवादिषुस्तगौतमः स्वयमेव पृच्छन्नाह समणोवासगस्स ण मित्यादि, सामाइयकडस्स स्त्री-अस्त्री भवत्यादित्तिकृतसामायिकस्य प्रतिपन्नाद्यशिक्षाव्रतस्य, श्रमणोपाश्रये हि श्रावकः सामायिकं प्रायः प्रतिपद्यते इत्यत उक्तं श्रमणोपाश्रय प्रश्नाः / आसीनस्येति, केइ त्ति कश्चित्पुरुषः, भंडं ति वस्त्रादिकं वस्तु गृहवर्ति साधूपाश्रयवर्ति वाऽवहरेज त्ति, अपहरेत् से त्ति स श्रमणोपासकः तं भंडं ति तदपहृतं भाण्डमणुगवेसमाणे त्ति सामायिकपरिसमाप्त्यन्तरं गवेषयन् सभंडं ति स्वकीयं भाण्डं परायगंति परकीयंवा?, पृच्छतोऽयमभिप्रायः,स्वसम्बन्धित्वात्तत्स्वकीयंसामायिकप्रतिपत्तौ च परिग्रहस्य प्रत्याख्यातत्वाद-2 स्वकीयमतः प्रश्नः, अत्रोत्तरं सभंडं ति स्वभाण्डम्, 2 तेहिं ति तैर्विवक्षितैर्यथाक्षयोपशमं गृहीतैरित्यर्थः, सीले त्यादि, तत्र शीलव्रतान्यणुव्रतानि, गुणा गुणव्रतानि, विरमणानि रागादिविरतयः प्रत्याख्यानं नमस्कारसहितादि, पौषधोपवासः पर्वदिनोपवसनं तत एषां द्वन्द्वोऽतस्तैः, इह चशीलव्रतादीनांग्रहणेऽपिसावद्ययोगविरत्या विरमणशब्दोपात्तया प्रयोजनं तस्या एव परिग्रहस्यापरिग्रहतानिमित्तत्वेन भाण्डस्याभाण्डताभवनहेतुत्वादिति से भंडे अभंडे भवइ त्ति तदपहृतंभाण्डमभाण्डं भवत्यसं // 617 //