________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 613 // प्रश्नाः / तस्यचरमत्वा तिक्खेणं सत्थजाएणं आच्छिंद० वा विच्छिंद० वा अगणिकाएणं वा समोडह० तेसिं जीवपएसाणं किंचि आबाहं वा विबाहं वा उप्पायइ छविच्छेदं वा करेइ? णो तिणढे समढे, नोखलु तत्थ सत्थं संकमइ ।सूत्रम् 325 // उद्देशकः३ वृक्षाधिकारः। ६अहे त्यादि, कुम्मे त्ति कूर्मः कच्छपः, कुम्मावलिय त्ति कूर्मावलिका कच्छपपङ्क्तिः , गोहे त्ति गोधा सरीसृपविशेषः, सूत्रम् 325 ४जं अंतर न्ति यान्यन्तरालानि, ते अंतरे त्ति तान्यन्तराणि, कलिंचेण वत्ति क्षुद्रकाष्ठरूपेण, आमुसमाणे व त्ति, आमृशन्नीषत् छिन्नशरीर जीवप्रदेशस्पृशन्नित्यर्थः संमुसमाणे यत्तिसंमृशन्सामस्त्येन स्पृशन्नित्यर्थः, आलिहमाणे वत्ति, आलिखन्नीषत् सकृद्वाऽऽकर्षन्, विलिहमाणे स्पृष्टतापीडावत्ति विलिखन्, नितरामनेकशो वा कर्षन्, आच्छिंदमाणे व त्ति, ईषत् सकृद्वा छिन्दन्, विच्छिंदमाणे व त्ति नितरामसकृद्वाल सूत्रम् 326 छिन्दन् समोडहमाणे त्ति समुपदहन्, आबाहं वत्ति, ईषद्बाधांवाबाहं वत्ति व्याबाधांप्रकृष्टपीडाम्॥३२५॥ कूर्मादिजीवाधि पृथिवीसंख्या, कारात्तदुत्पत्तिक्षेत्रस्य रत्नप्रभादेश्वरमाचरमविभागदर्शनायाह चरमत्वादि८ कतिणं भंते! पुढवीओपण्णत्ताओ?, गोयमा! अट्ठपुढवीओप०, तंजहा- रयणप्पभाजाव अहे सत्तमा पुढवि ईसि(सी)पब्भारा। ९इमाणं भंते! रयणप्पभापुढवी किं चरिमा अचरिमा।?, चरिमपदं निरवसेसं भाणियव्वं जाव वेमाणियाणं भंते! फासचरिमेणं | किंचरिमा अचरिमा?, गोयमा! चरिमावि अचरिमावि / सेवं भंते! 2 भग० गो०॥सूत्रम् 326 // 8-3 // 8 कइ ण मित्यादि, 9 तत्रेमा णं भंते! रयणप्पभापुढवी किं चरिमा अचरिमे? ति, अथ केयं चरमाचरमपरिभाषा? इति, अत्रोच्यते, चरमं नाम प्रान्तं पर्यन्तवर्ति, आपेक्षिकं च चरमत्वम्, यदुक्तम्, अन्यद्रव्यापेक्षयेदं चरमं द्रव्यमिति, यथा / पूर्वशरीरापेक्षया चरमंशरीरमिति, तथाऽचरमंनामाप्रान्तंमध्यवर्ति, आपेक्षिकंचाचरमत्वम्, यदुक्तम्, अन्यद्रव्यापेक्षयेदमचरम / द्रव्यं यथाऽन्त्यशरीरापेक्षया मध्यशरीरमितीह स्थाने प्रज्ञापनादशमं पदं (प० 154-1) वाच्यम्, एतदेवाह चरिमे त्यादि, तत्र पदद्वयं दर्शितमेव, शेषं तु दर्श्यते चरिमाइं अचरिमाइं चरिमंतपएसा अचरिमंतपएसा?, गोयमा! इमा णं रयणप्पभापुढवी नो चरिमा नो प्रश्ना: