________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 612 // एगट्ठिया?, 2 अणेगविहा प० तंजहा- निबंबजंबू० एवं जहा पन्नवणापए जाव फला बहुबीयगा, सेत्तं बहुबीयगा, सेत्तं ८शतके असंखेजजीविया।५से किंतं अणंतजीविया?, अणंतजीविया अणेगविहा प०, तंजहा- आलुए मूलए सिंगबेरे, एवं जहा सत्तमसए उद्देशक:३ वृक्षाधिकारः। (उ०३) जाव सीउण्हे सिउंढी मुसुंढी, जे यावन्ने त०, सेत्तं अणंतजीविया ॥सूत्रम् 324 // सूत्रम् 324 1 कईत्यादि, संखेज्जजीविय त्ति सङ्ख्याता जीवा येषु सन्ति ते सङ्ख्यातजीविकाः, एवमन्यदपि पदद्वयम्, 2 जहा पन्नवणाए। वृक्षानां सड्यातत्ति यथा प्रज्ञापनायां तथाऽत्रेदं सूत्रमध्येयम्, तत्र चैवमेतत्, ताले तमाले तक्कलि तेतलि साले य सालकल्लाणे। सरले जायइ केयइ जीवादिभेद कंदलि तह चम्मरुक्खे य॥१॥ भुयरुक्खे हिंगुरुक्खे लवंगरुक्खे य होइ बोद्धव्वे। पूयफली खजूरी बोद्धव्वा नालिएरी य॥२॥(प्रज्ञा तालादि पद०१ प०३३) जे यावन्ने तहप्पगारे ति ये चाप्यन्ये तथाप्रकारा वृक्षविशेषास्ते सङ्ख्यातजीविका इति प्रक्रमः / 4 एगट्ठिया य निम्बाम्र जम्ब्वादित्ति, एकमस्थिकं फलमध्ये बीजं येषां त एकास्थिकाः, बहुबीयगा य त्ति बहूनि बीजानि फलमध्ये येषां ते बहुबीजका आलुशृंगअनेकास्थिकाः, जहा पन्नवणापए त्ति यथा प्रज्ञापनाख्ये प्रज्ञापनाप्रथमपदे (प०३१-१), तथाऽत्रेदंसूत्रमध्येयं तच्चैवं निबंबजंबुको बेरादिप्रभेद प्रश्नाः / संबसालअंकोल्लपीलुसल्लूया। सल्लइमोयइमालुय बउलपलासे करंजे य॥१॥ इत्यादि। तथा से किं तं बहुबीयगा?, बहुबीयगा सूत्रम् 325 अणेगविहा पण्णत्ता, तंजहा- अत्थियतेंदुकविढे अंबाडगमाउलुंगबिल्ले य। आमलगफणसदाडिम आसोडे उंबरवडे य॥१॥इत्यादि। छिन्नशरीर जीवप्रदेश५ अन्तिमं पुनरिदं सूत्रमत्र, एएसिं मूलावि असंखेजजीविया कंदावि खंधावि तयावि सालावि पवालावि, पत्ता पत्तेयजीविया पुप्फा स्पृष्टतापीडाअणेगजीविया फला बहुबीयग त्ति, एतदन्तं चेदं वाच्यमिति दर्शयन्नाह जावे त्यादि // 324 // अथ जीवाधिकारादिदमाह- प्रश्नाः / 6 अहं भंते! कुम्मे कुम्मावलिया गोहे गोहावलिया गोणे गोणा० मणुस्से मणुस्सा० महिसे महिसावलिया एएसिणं दुहा वा तिहा // 612 // वा संखेजहावि छिन्नाणं जे अंतरा तेविणं तेहिं जीवपएसेहिं फुडा?, हंता फुडा। 7 पुरिसे णं भंते! (जं अंतरं) ते अंतरे हत्थेण वा पादेण वा अंगुलियाए वा सलागाए वा कटेण वा कलिंचेण वा आमुसमाणे वा संमुस वा आलिह० वा विलिह० वा अन्नयरेण वा