________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 609 // तस्येति न व्यपदेष्टुं युक्तं परसम्बन्धित्वात्, अथ तस्य ते तदा न परपर्यायास्ते व्यपदेष्टव्याः, स्वसम्बन्धित्वादिति, अत्रोच्यते, 8 शतके यस्मात्तत्रासम्बद्धास्ते तस्मात्तेषां परपर्यायव्यपदेशः, यस्माच्च ते परित्यज्यमानत्वेन तथा स्वपर्यायाणां स्वपर्याया एत इत्येवं उद्देशक:२ आशीविषाविशेषणहेतुत्वेन च तस्मिनन्नुपयुज्यन्ते तस्मात्तस्य पर्यवा इति व्यपदिश्यन्ते, यथाऽसम्बद्धमपि धनंस्वधनमुपयुज्यमानत्वदिति, धिकारः। आह च जइ ते परपज्जाया न तस्स अह तस्स न परपज्जाया। (आचार्य आह)- जं तमि असंबद्धा तो परपज्जायववएसो॥१॥ सूत्रम् 322-323 चायसपज्जायविसेसणाइणा तस्स जमुवजुजंति / सधणमिवासंबद्धं हवंति तो पज्जवा तस्स॥२॥त्ति। (यदि ते परपर्यायास्तस्य न, १५ज्ञान 16 गोचर अथ तस्य न, परपर्यायाः। यत्तस्मिन्नसम्बद्धा ततः परपर्यायव्यपदेशः॥१॥ तस्य त्यागस्वपर्यायविशेषणत्वादिना यदुपयुज्यन्ते / द्वारे। ततः स्वधनमिवासम्बद्धमपि तस्य पर्याया भवन्ति // 2 // ) 113 केवइया णं भंते! सुयणाणे त्यादौ, एवं चेव त्ति, अनन्ताः श्रुतज्ञानपर्यायाः प्रज्ञप्ता इत्यर्थः, तेच स्वपर्यायाः परपर्यायाश्च, तत्र स्वपर्याया ये श्रुतज्ञानस्य स्वतोऽ(स्वगता?)क्षरश्रुतादयो भेदास्ते चानन्ताः क्षयोपशमवैचित्र्यविषयानन्त्याभ्यां श्रुतानुसारिणां बोधानामनन्तत्वादविभागपलिच्छेदानन्त्याच्च, परपर्यायास्त्वनन्ताः सर्वभावानां प्रतीता एव, अथवा श्रुतं ग्रन्थानुसारि ज्ञानं श्रुतज्ञानम्, श्रुतग्रन्थश्चाक्षरात्मकः, अक्षराणि चाकारादीनि, तेषां चैकैकमक्षरं यथायोगमुदात्तानुदात्तस्वरितभेदात् सानुनासिकनिरनुनासिकभेदादल्पप्रयत्नमहाप्रयत्नभेदादिभिश्च संयुक्तसंयोगासंयुक्तसंयोगभेदाद् व्यादिसंयोगभेदादभिधेयानन्त्याच्च भिद्यमानमनन्तभेदं भवति, ते च तस्य स्वपर्यायाः, परपर्यायाश्चान्येऽनन्ता एव, एवं चानन्तपर्यायं तत्, आह च, एक्केक्कमक्खरं पुण सपरपज्जायभेयओ भिन्नं / // 609 // सव्वदव्वपज्जायरासिमाणं मुणेयव्वं ॥१॥जे लब्भइ केवलो से सवन्नसहिओ य पज्जवेऽगारो। ते तस्स सपज्जाया सेसा परपज्जवा तस्स। २॥त्ति (तदेकैकमक्षरं स्वपर्यायभेदतो भिन्नं तत् पुनः सर्वद्रव्यपर्यायराशिप्रमाणं ज्ञातव्यम् // 1 // यान् पर्यवान् लभते