________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 607 // 8 शतके उद्देशक: 2 आशीविषाधिकारः। सूत्रम् 322-323 १५ज्ञान 16 गोचर द्वारे। जीवाभिगमे (प० 459-1) तथा वाच्यम्, तच्चैवम्, आभिणिबोहियणाणस्स णं भंते! अंतरं कालओ केवच्चिरं होइ?, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं अणंतं कालं जाव अवर्ल्ड पोग्गलपरियट्ट देसूणं, सुयनाणिओहिनाणीमणपज्जवनाणीणं एवं चेव, केवलनाणिस्स पुच्छा, गोयमा! नत्थि अंतरं, मइअन्नाणिस्स सुयअन्नाणिस्स य पुच्छा, गोयमा! जहन्नेणं अंतोमुहुत्तं उक्कोसेणं छावढिं सागरोवमाई साइरेगाई। विभंगनाणिस्स पुच्छा, गोयमा! जहन्नेणं अंतोमुहत्तं उक्कोसेणं वणस्सइकालो त्ति॥ अल्पबहुत्वद्वारेऽप्पाबहुगाणि तिन्नि जहा बहुवत्तव्वयाए त्ति, अल्पबहुत्वानि त्रीणि ज्ञानिनां परस्परेणाज्ञानिनां च ज्ञान्यज्ञानिनां च यथाऽल्पबहुत्ववक्तव्यतायां प्रज्ञापनासम्बन्धिन्याम(पद०३, प०१२६)भिहितानि तथा वाच्यानीति, तानि चैवम्, एएसिणं भंते! जीवाणं आभिणिबोहियनाणीणं 5 कयरे 2 हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, गोयमा! सव्वत्थोवा जीवा मणपज्जवनाणी ओहिनाणी असंखेज्जगुणा आभिणिबोहियनाणी सुयणाणी दोवि तुल्ला विसेसाहिया केवलनाणी अणंतगुणे त्येकम् 1 / एएसि णं भंते! जीवाणं मइअन्नाणीणं 3 कयरे 2 हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा! सव्वत्थोवा जीवा विभंगणाणी मइअन्नाणी सुयअन्नाणी दोवि तुल्ला अनंतगुणे ति द्वितीयम् 2 / एएसि णं भंते! जीवाणं आभिणिबोहियनाणीणं 5 मइअन्नाणीणं 3 कयरे 2 हिंतो जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा जीवा मणपज्जवणाणी ओहिनाणी असंखेज्जगुणा आभिणिबोहियनाणी सुयनाणी य दोवि तुल्ला विसेसाहिया विभंगनाणी असंखेज्जगुणा केवलनाणी अणंतगुणा मइअन्नाणी सुयअन्नाणी दोवि तुल्ला अणंतगुण त्ति, तत्र ज्ञानिसूत्रे स्तोका मनःपर्यायज्ञानिनो, यस्मादृद्धिप्राप्तादिसंयतस्यैव तद्भवति, अवधिज्ञानिनस्तु चतसृष्वपिगतिषु सन्तीति तेभ्योऽसङ्ख्येयगुणाः, आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्चान्योऽन्यं तुल्याः, अवधिज्ञानिभ्यस्तुविशेषाधिकाः, यतस्तेऽवधिज्ञानिनोऽपि मनः पर्यायज्ञानिनोऽप्यवधिमनः पर्यायज्ञानिनोऽप्यवध्यादिरहिता अपि पञ्चेन्द्रिया भवन्ति सास्वादनसम्यग्दर्शनसद्भावे विकलेन्द्रिया।