________________ 8 शतके श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-२ // 605 // उद्देशक: 2 आशीविषाधिकारः। 322-323 15 ज्ञान 16 गोचर द्वारे। विषयीकृतानि यानि तानि तथा, जानात्यपायादिना पश्यत्यवग्रहादिना, यावत्करणादिदं दृश्यं खेत्तओ णं मइअन्नाणी मइअन्नाणपरिगयं खेत्तं जाणइ पासइ, कालओ णं मइअन्नाणी मइअन्नाणपरिगयं कालं जाणइ पासइ त्ति। 108 सुयअन्नाणे त्यादि, सुयअन्नाणपरिगयाइंति श्रुताज्ञानेन मिथ्यादृष्टिपरिगृहीतेन सम्यक्श्रुतेन लौकिकश्रुतेन कुप्रावचनिकश्रुतेन वा यानि परिगतानि विषयीकृतानि तानि तथाऽऽघवेइ त्ति, आग्राहयत्यर्थापयति वाऽऽख्यापयति प्रत्याययतीत्यर्थः, प्रज्ञापयति भेदतः कथयति प्ररूपयत्युपपत्तितः कथयतीति, वाचनान्तरे पुनरिदमधिकमवलोक्यते दंसेति निदंसेति उवदंसेति त्ति तत्र च दर्शयति, उपमामात्रतस्तच्च यथा गौस्तथा गवय इत्यादि, निदर्शयति हेतुदृष्टान्तोपन्यासेनोपदर्शयत्युपनयनिगमनाभ्यां मतान्तरदर्शनेन वेति / 109 दव्वओ णं विभंगनाणी त्यादौ जाणइ त्ति विभङ्गज्ञानेन पासइ त्ति, अवधिदर्शनेनेति // 322 // 110 अथ कालद्वारे साइए इत्यादि, इहाद्यः केवली द्वितीयस्तु मत्यादिमान्, तत्राद्यस्य साद्यपर्य्यवसितेति शब्दत एव कालः प्रतीयत इति / / द्वितीयस्यैव तं जघन्येतरं भेदमुपदर्शयितुमिदमाह तत्थ णंजे से साइए इत्यादि, तत्र च जहन्नेणं अंतोमुहुत्तं ति, आद्यं ज्ञानद्वयमाश्रित्योक्तम्, तस्यैव जघन्यतोऽन्तर्मुहूर्त्तमात्रत्वात्, तथोक्कोसेणं छावहिँ सागरोवमाई साइरेगाई ति यदुक्तं तदाद्यं ज्ञानत्रयमाश्रित्य, तस्य ह्युत्कर्षेणैतावत्येव स्थितिः, सा चैवं भवति दो वारे विजयाइसु गयस्स तिन्नचुए अहव ताई। अइरेगं नरभवियं णाणाजीवाण सव्वद्धं // 1 // (विजयादिषु द्विरच्युते त्रिर्गतस्याथ तानि नरभविकातिरेकाणि नानाजीवानां सर्वाद्धाम्॥१॥)१११ आभिणिबोहिये त्यादि सूचामात्रम्, एवं चैतदृष्टव्यम् आभिणिबोहियणाणी णं भंते! आभिणिबोहियनाणित्ति कालओ केवच्चिर होइ? त्ति एवं नाणी आभिणिबोहियनाणी त्यादि, अयमर्थः, स एवमित्यनन्तरोक्तेनाऽऽभिणिबोहिए त्यादिना सूत्रक्रमेण ज्ञान्याभिनिबोधिकज्ञानिश्रुतज्ञान्यवधिज्ञानिमनःपर्यवज्ञानिकेवलज्ञान्यज्ञानिमत्यज्ञानिश्रुताज्ञानिविभङ्गज्ञानिनां