________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-२ // 599 // 8 शतके उद्देशक:२ आशीविषाधिकारः। सूत्रम् 322-323 १५ज्ञान 16 गोचर द्वारे। बोहियणाणी णं भंते! आभिणिबोहिय एवं नाणी आभिणिबोहियनाणी जाव केवलनाणी / अन्नाणी मइअ सुयअविभंगनाणी, एएसिं दस(अट्ठ)ण्हवि संचिट्ठणा जहा कायठिईए ॥अंतरं सव्वं जहा जीवाभिगमे ॥अप्पाबहुगाणि तिन्नि जहा बहुवत्तव्वयाए॥ 112 केवतिया णं भंते! आभिणिबोहियणाणपज्जवा प०?, गोयमा! अणंता आभिणाणप० प० / 113 के० णंभंते! सुयनाणप० प.?, एवं चेव एवं जाव केवलनाणस्स / एवं मइअन्नाणस्स सुयअन्ना०, 114 के० णं भंते! विभंगनाणप०प०?,गोयमा! अणंता विभंगनाणप०प०,११५ एएसिणंभंते! आभिणिबोहियनाणपज्जवाणंसुयनाण. ओहिनाण. मणपज्जवनाण केवलनाणपज्जवाण य कयरे 2 जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा मणपज्जवनाणपज्जवा ओहिनाणप० अणंतगुणा सुयनाणप० अणंतगुणा आभिणिबोहियनाणप० अणंतगुणा केवलनाणप० अणंतगुणा // 116 एएसि णं भंते! मइअन्नाणपज्जवाणं सुयअन्नाण. विभंगनाणपज्जवाणयकयरे 2 जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा विभंगनाणप० सुयअन्नाणप० अणंतगुणा मइअन्नाणप० अणंतगुणा // 117 एएसिणं भंते! आभिणिबोहियणाणपज्जवाणंजाव केवलनाणप० मइअन्नाणप० सुयअन्नाणप० विभंगनाणप० कयरे 2 जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा मणपज्जवनाणप० विभंगनाणप० अणंतगुणा ओहिणाणप० अणंतगुणा सुयअन्नाणप० अणंतगुणा सुयनाणप० विसेसाहिया मइअन्नाणप० अणंतगुणाआभिणिबोहियनाणप० विसेसाहिया केवलणाणप० अणंतगुणा / सेवं भंते! शत्ति ॥सूत्रम् ३२३॥अट्ठमस्स सयस्स बितिओ उद्देसो॥८-२॥ 102 केवइए त्ति किंपरिमाणः, विसए त्ति गोचरो ग्राह्योऽर्थ इतियावत्, तं च भेदपरिमाणतस्तावदाह से इत्यादि, स आभिनिबोधिकज्ञानविषयस्तद्वाऽऽभिनिबोधिकज्ञानं समासतः सझेपेण प्रभेदानां भेदेष्वन्तर्भावेनेत्यर्थः चतुर्विधश्चतुर्विधं वा, द्रव्यतो द्रव्याणि धर्मास्तिकायादीन्याश्रित्य क्षेत्रतो द्रव्याधारमाकाशमानं वा क्षेत्रमाश्रित्य कालतोऽद्धां द्रव्यपर्यायाव // 599 //