SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 597 // तेषां चत्वारि ज्ञानानि भजनयेति // 94 योगद्वारे सजोगी ण मित्यादि, जहा सकाइय त्ति प्रागुक्ते कायद्वारे यथा सकायिका 8 शतके भजनया पञ्चज्ञानास्त्र्यज्ञानाश्चोक्तास्तथा सयोगा अपि वाच्याः, एवं मनोयोग्यादयोऽपि, केवलिनोऽपि मनोयोगादीनां भावात्, उद्देशक:२ आशीविषातथा मिथ्यादृशां मनोयोगादिमतामज्ञानत्रयभावाच्च, अजोगी जहा सिद्ध त्ति, अयोगिनः केवललक्षणैकज्ञानिन इत्यर्थः॥ धिकारः। 95 लेश्याद्वारे जहा सकाइय त्ति सलेश्याः सकायिकवद्भजनया पञ्चज्ञानास्त्र्यज्ञानाश्च वाच्याः, केवलिनोऽपि शुक्ललेश्या | सूत्रम् 321 10 उपयोग सम्भवेन सलेश्यत्वात्, 96 कण्हलेसे त्यादि, जहा सइंदिय त्ति कृष्णलेश्याश्चतुर्जानिनस्त्र्यज्ञानिनश्च भजनयेत्यर्थः, सुक्कलेसा 11 लेश्या जहा सलेस त्ति पञ्चज्ञानिनो भजनया व्यज्ञानिनश्चेत्यर्थः / अलेस्सा जहा सिद्ध त्ति, एकज्ञानिन इत्यर्थः // 97 कषायद्वारे 13 कषाय द्वारेषु सकसाई जहा सइंदिय त्ति भजनया केवलवर्जचतुर्जानिनस्त्र्यज्ञानिनश्चेत्यर्थः, 98 अकसाईणमित्यादि, अकषायिणां पञ्च ज्ञानानि ज्ञानाज्ञान प्रश्नाः / भजनया, कथम्?, उच्यते, छद्मस्थो वीतरागः केवली चाकषायः, तत्र च छद्मस्थवीतरागस्याद्यं ज्ञानचतुष्कं भजनया 8 सूत्रम् 322 भवति, केवलिनस्तु पञ्चममिति // 99 वेदद्वारे जहा सइंदिय त्ति सवेदकाः सेन्द्रियवद्भजनया केवलवर्जचतुर्जानिनस्त्र्यज्ञानिनश्च 15 ज्ञान 16 गोचर वाच्याः, अवेदगा जहा अकसाइ त्ति, अवेदका अकषायिवद्भजनया पञ्चज्ञाना वाच्याः, यतोऽनिवृत्तिबादरादयोऽवेदका द्वारे। भवन्ति, तेषु च छद्मस्थानां चत्वारि ज्ञानानि भजनया केवलिनां तु पञ्चममिति // 100 आहारकद्वारे आहारगे त्यादि, सकषाया भजनया चतुर्ज्ञानास्त्र्यज्ञानाश्चोक्ता आहारका अप्येवमेव, नवरमाहारकाणां केवलमप्यस्ति, केवलिन आहारकत्वादपीति, 101 अणाहारगा ण मित्यादि, मनः पर्यवज्ञानमाहारकाणामेव, आद्यं पुनर्ज्ञानत्रयमज्ञानत्रयं च विग्रहे भवति, // 597 // केवलंच केवलिसमुद्धातशैलेशीसिद्धावस्थास्वनाहारकाणामपिस्यादत उक्तं मणपज्जवे त्यादि॥३२१॥अथ ज्ञानगोचरद्वारे 102 आभिणिबोहियनाणस्स णंभंते! केवतिए विसए पन्नत्ते?, गोयमा! से समासओचउव्विहे प०, तंजहा- दव्वओ खेत्तओ
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy