SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ वृत्तियुतम् भाग-२ // 594 // |९लब्धि श्रीभगवत्यङ्ग त्रीणि ज्ञानान्यज्ञानिनां च त्रीण्यज्ञानानि भजनया भवन्ति, तदलब्धिकास्तु संयताः संयतासंयताश्च ते च ज्ञानिन एव, एतेषांक 8 शतके श्रीअभय च पञ्च ज्ञानानि भजनया। पंडियवीरिये त्यादौ, तस्स अलद्धियाणं ति, असंयतानांसंयतासंयतानां सिद्धानांचेत्यर्थः, तत्रासंयता उद्देशकः२ आशीविषानामाद्यं ज्ञानत्रयमज्ञानत्रयंच भजनया, संयतासंयतानांतु ज्ञानत्रयं भजनयैव भवति, सिद्धानांतु केवलज्ञानमेव, मनःपर्यायज्ञानं धिकारः। तु पण्डितवीर्यलब्धिमतामेव भवति नान्येषामत उक्तं मणपज्जवे त्यादि, सिद्धानां च पण्डितवीर्यालब्धिकत्वं पण्डितवीर्यवाच्ये सूत्रम् 320 प्रत्युपेक्षणाद्यनुष्ठाने प्रवृत्त्यभावात्, बालपंडिए इत्यादौ, तस्स अलद्धियाणं ति, अश्रावकाणामित्यर्थः॥ 86 इंदियलद्धियाण द्वारम्। मित्यादि, इन्द्रियलब्धिका ये ज्ञानिनस्तेषां चत्वारि ज्ञानानि भजनया, केवलंतु नास्ति, तेषां केवलिनामिन्द्रियोपयोगाभावात्, | ज्ञानादिदश | लब्धिभेदये त्वज्ञानिनस्तेषामज्ञात्रयं भजनयैवेति, इन्द्रियालब्धिकाः पुनः केवलिन एवेत्येकमेव तेषां ज्ञानमिति / 87 सोइंदियेत्यादि, |प्रभेद प्रश्नाः। | ज्ञानादिश्रोत्रेन्द्रियलब्धय इन्द्रियलब्धिका इव वाच्याः, ते च ये ज्ञानिनस्तेऽकेवलित्वादाद्यज्ञानचतुष्टयवन्तो भजनया भवन्ति, |लब्धिअज्ञानिनस्तु भजनयात्र्यज्ञानाः, श्रोत्रेन्द्रियालब्धिकास्तुये ज्ञानिनस्त आद्यद्विज्ञानिनः, तेऽपर्याप्तकाः सासादनसम्यग्दर्शनिनो मत्सुतद्र रहितेषु च विकलेन्द्रियाः, एकज्ञानिनो वा केवलज्ञानिनः, ते हि श्रोत्रेन्द्रियालब्धिका इन्द्रियोपयोगाभावात्, ये त्वज्ञानिनस्ते पुनराधा ज्ञानाज्ञानादि ज्ञानद्वयवन्त इति / 88 चक्खिदिए इत्यादि, अयमर्थः, यथा श्रोत्रेन्द्रियलब्धिमतां चत्वारि ज्ञानानि भजनयात्रीणि चाज्ञानानि भजनयैव तदलब्धिकानां च द्वे ज्ञाने द्वे चाज्ञाने एकं च ज्ञानमुक्तमेवं चक्षुरिन्द्रियलब्धिकानां घ्राणेन्द्रियलब्धिकानां च तदलब्धिकानांचवाच्यम्, तत्र चक्षुरिन्द्रियलब्धिका घ्राणेन्द्रियलब्धिकाश्च ये पञ्चेन्द्रियास्तेषां केवलवर्जानि चत्वारिज्ञानानि त्रीणि चाज्ञानानि भजनयैव, ये तु विकलेन्द्रियाश्चक्षुरिन्द्रियघ्राणेन्द्रियलब्धिकास्तेषांसासादनसम्यग्दर्शनभाव आद्यं ज्ञानद्वयं तदभावे त्वाद्यमेवाज्ञानद्वयम्, चक्षुरिन्द्रियघ्राणेन्द्रियालब्धिकास्तु यथायोगं त्रिव्येकेन्द्रियाः केवलिनश्च, तत्र द्वीन्द्रियादीनां प्रश्नाः /
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy