________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 589 // कानामयं परिहारः परिहारियाण उ तवो जहन्न मज्झो तहेव उक्कोसो। सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं // 1 // तत्थ जहन्नो 8 शतके गिम्हे चउत्थ छटुं तु होइ मज्झिमओ। अट्ठममिह उक्कोसो एत्तो सिसिरे पवक्खामि॥ 2 // सिसिरे उ जहन्नाई छट्ठाई दसमचरिमगा उद्देशक:२ आशीविषाहोति। वासासु अट्ठमाई बारसपज्जन्तओ णेइ॥ 3 // पारणगे आयामं पंचसु गह दोसऽभिग्गहो भिक्खे। कप्पट्ठिया य पइदिण करेंति धिकारः। एमेव आयामं॥४॥इह सप्तस्वेषणासु मध्य आद्ययोरग्रह एव, पञ्चसुपुनर्ग्रहः, तत्राप्येकतरया भक्तमेकतरया चपानकमित्येवं सूत्रम् 320 ९लब्धिद्वयोरभिग्रहोऽवगन्तव्य इति / एवं छम्मासतवं चरिउ परिहारिगा अणुचरंति। अनुचरगे परिहारियपयट्ठिए जाव छम्मासा // 5 // द्वारम्। कप्पट्ठिओवि एवं छम्मासतवं करेइ सेसा उ। अणुपरिहारिंगभावं वयंति कप्पट्ठियत्तं च // 6 // एवेसो अट्ठारसमासपमाणो उ वण्णिओल ज्ञानादिदश लब्धिभेदकप्पो। संखेवओ विसेसो सुत्ता एयस्स णाक्वो // 7 // कप्पसमत्तीइ तयं जिणकप्पं वा उवेंति गच्छं वा। पडिवज्जमाणगा पुण प्रभेद प्रश्नाः। ज्ञानादिजिणस्सगासे पवजंति॥८॥ तित्थयरसमीवासेवगस्स पासे व नो य अन्नस्स। एएसिं जं चरणं परिहारविसुद्धियं तं तु॥९॥ अन्यैस्तु लब्धिव्याख्यातम्, परिहारतो मासिकं चतुर्लघ्वादि तपश्चरति यस्तस्य परिहारिकचरित्रलब्धिर्भवतीति, इदं च परिहारतपो यथा / मत्सुतद्र रहितेषुच Oपरिहारिकाणां तपो जघन्यं मध्यमं तथैवोत्कृष्टं। शीतोष्णवर्षाकाले धीरैः प्रत्येकं भणितम् // 1 // तत्र जघन्यं ग्रीष्मे चतुर्थः षष्ठं तु भवति मध्यमं / इहाष्टम ज्ञानाज्ञानादि 8 उत्कृष्टमितः शिशिरे प्रवक्ष्यामि // 2 // शिशिरे तु जघन्यादिषु षष्ठाद्यं दशमचरमं भवति। वर्षास्वष्टमादि / / द्वादशमपर्यन्तं नयति ततः।। 3 // पारणक आचाम्ल प्रश्नाः / पञ्चस्वेकस्य ग्रहः द्वयोरभिग्रहो भिक्षायाम्। कल्पस्थिताश्च प्रतिदिनमाचामाम्लमेव कुर्वन्ति // 4 // 0 एवं षण्मासी तपश्चरित्वा परिहारिका अनुचरन्ति / अनुचरकाः परिहारिकपदस्थिता भवन्ति यावत्षण्मासाः // 5 // कल्पस्थितोऽप्येवं षण्मासी तपः करोति शेषास्त्वनुपरिहारिकभावं कल्पस्थितत्वं च व्रजन्ति // 6 // एवमेषोऽष्टादशमासप्रमाणस्तु कल्पो वर्णितः / सर्लोपतो विशेषस्त्वेतस्य सूत्राज्ज्ञातव्यः / / 7 // कल्पसमाप्तौ तं जिनकल्पं वा गच्छं वोपयन्ति / प्रतिपद्यमानकाः पुनर्जिनसकाशे प्रपद्यन्ते // 8 // तीर्थकरसमीपासेवकस्य पार्श्वे वाऽन्यस्य पार्श्वे न / एतेषां यच्चरणं तत्तु परिहारविशुद्धिकम्॥९॥