________________ श्रीभगवत्यङ्गा श्रीअभय वृत्तियुतम् भाग-२ // 588 // 8 शतके उद्देशकः२ आशीविषाधिकारः। सूत्रम् 320 ९लब्धिद्वारमा ज्ञानादिदशलब्धिभेदप्रभेदप्रश्राः। ज्ञानादि वेदनोपशम १क्षय २क्षयोपशम 3 समुत्थ आत्मपरिणामः, मिथ्यादर्शनमशुद्धमिथ्यात्वदलिकोदयसमुत्थो जीवपरिणामः, सम्यग्मिथ्यादर्शनं त्वर्द्धविशुद्धमिथ्यात्वदलिकोदयसमुत्थ आत्मपरिणाम एव // 63 सामाइयचरित्तलद्धित्ति सामायिकं सावद्ययोगविरतिरूपमेतदेव चरित्रं सामायिकचरित्रं तस्य लब्धिः सामायिकचरित्रलब्धिः, सामायिकचरित्रं च द्विधा, इत्वरं यावत्कथिकं च, तत्राल्पकालमित्वरम्, तच्च भरतैरावतेषु प्रथमपश्चिमतीर्थकरतीर्थेष्वनारोपितव्रतस्य शिक्षकस्य भवति, यावत्कथिकं तु यावज्जीविकम्, तच्च मध्यमवैदेहिकतीर्थङ्करतीर्थान्तर्गतसाधूनामवसेयम्, तेषामुपस्थापनाया अभावात्, नन्वितरस्यापि यावज्जीवितया प्रतिज्ञानात्तस्यैव चोपस्थापनायां परित्यागात् कथं न प्रतिज्ञालोपः?, अत्रोच्यते, अतिचाराभावात्, तस्यैव सामान्यतः सावद्ययोगनिवृत्तिरूपेणावस्थितस्य शुद्ध्यन्तरापादनेन सज्ञामात्रविशेषादिति।छेओवठ्ठावणिय-|| चरित्तलद्धि त्ति छेदे प्राक्तनसंयमस्य व्यवच्छेदे सति यदुपस्थापनीयं साधावारोपणीयं तच्छेदोपस्थापनीयम्, पूर्वपर्यायच्छेदेन / लब्धिमहाव्रतानामारोपणमित्यर्थः, तच्च सातिचारमनतिचारं च, तत्रानतिचारमित्वरसामायिकस्य शिक्षकस्यारोप्यते, तीर्थान्तर रहितेषु च सङ्क्रान्तौवा, यथा पार्श्वनाथतीर्थाद्वर्द्धमानस्वामितीर्थ सङ्कामतः पञ्चयामधर्मप्राप्तौ, सातिचारंतु मूलगुणघातिनो यद्वतारोपणम्, | ज्ञानाज्ञानादि तच्च तच्चरित्रं च छेदोपस्थापनीयचरित्रं तस्य लब्धिश्छेदोपस्थापनीयचरित्रलब्धिः, परिहारविसुद्धियचरित्तलद्धि त्ति परिहारः तपोविशेषस्तेन विशुद्धिर्यस्मिंस्तत्परिहारविशुद्धिकम्, शेषं तथैव, एतच्च द्विविधम्, निर्विशमानकं निर्विष्टकायिकं १च, तत्र निर्विशमानकास्तदासेवकास्तदव्यतिरेकात्तदपि निर्विशमानकम्, आसेवितविवक्षितचारित्रकायास्तु निर्विष्टकायास्त एव meen निर्विष्टकायिकास्तदव्यतिरेकात्तदपि निर्विष्टकायिकमिति, इह च नवको गणो भवति, तत्र चत्वारः परिहारिका भवन्ति, अपरे तु तद्वैयावृत्त्यकराश्चत्वार एवानुपरिहारिकाः, एकस्तुकल्पस्थितो वाचनाचार्यो गुरुभूत इत्यर्थः, एतेषांच निर्विशमान मत्सुतद्र प्रश्नाः