SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 587 // ८शतके उद्देशक: 2 | आशीविषा|धिकारः। सूत्रम् 320 तिन्नि नाणाईभयणाए, तस्स अल पंच ना० तिन्नि अन्ना० भयणाए।। 86 इंदियल० भंते! जीवा किं नाणी अ०?, गोयमा! चत्तारि णाणाइं तिन्नि य अन्ना० भयणाए, 87 तस्स अल• पुच्छा, गोयमा! नाणी नो अ० नियमा एगनाणी केवलनाणी, सोइंदियलद्धियाणं जहा इंदियलद्धिया, 88 तस्स अल० पुच्छा, गोयमा! नाणीवि अन्नाणीवि, जे नाणी ते अत्थे० दुन्नाणी अत्थे० एगनाणीजे दुन्नाणी ते आभिणिबोहिय० सुय० जे एगनाणी ते केवल०,जे अ० ते नियमा दुअन्नाणी, तंजहा- मइअ० य सुयअ० य, चक्खिदियघाणिंदियाणं ल० अल. य जहेव सोइंदियस्स, जिन्भिंदियल० चत्तारि णाणाई तिन्नि य अन्नाणाणि भयणाए, 89 तस्स अल• पुच्छा, गोयमा! नाणीवि अन्नाणीविजे नाणी ते नियमा एगनाणी केवलनाणी, जे अ० ते नियमा दुअन्नाणी, तंजहा- मइअ य सुयअ० य, फासिंदियलद्धियाणं अलद्धियाणंजहा इंदियलद्धिया (86) य अलद्धिया (87) य॥सूत्रम् 320 // 59 कतिविहा ण मित्यादि, तत्र लब्धिरात्मनो ज्ञानादिगुणानां तत्तत्कर्मक्षयादितो लाभः, सा च दशविधा, तत्र ज्ञानस्यविशेषबोधस्य पञ्चप्रकारस्य तथाविधज्ञानावरणक्षयक्षयोपशमाभ्यांलब्धिऑनलब्धिः, एवमन्यत्रापि, नवरंच दर्शनं रुचिरूप आत्मनः परिणामः, चारित्रं चारित्रमोहनीयक्षयक्षयोपशमोपशमजो जीवपरिणामः, तथा चरित्रं च तदचरित्रं चेति चरित्राचरित्रं संयमासंयमः, तच्चाप्रत्याख्यानकषायक्षयोपशमजोजीवपरिणामः, दानादिलब्धयस्तु पञ्चप्रकारान्तरायक्षयक्षयोपशमसम्भवाः, इह च सकृद्धोजनमशनादीनां भोगः, पौनःपुन्येन चोपभोजनमुपभोगः, स च वस्त्रभवनादेः, दानादीनि तु प्रसिद्धानीति, तथेन्द्रियाणां स्पर्शनादीनांमतिज्ञानावरणक्षयोपशमसम्भूतानामेकेन्द्रियादिजातिनामकर्मोदयनियमितक्रमाणां पर्याप्तकनामकर्मादिसामर्थ्यसिद्धानां द्रव्यभावरूपाणां लब्धिरात्मनीतीन्द्रियलब्धिः / / 61 अथ ज्ञानलब्धेर्विपर्ययभूताsज्ञानलब्धिरित्यज्ञानलब्धिनिरूपणायाह अन्नाणलद्धी त्यादि // 62 सम्मईसणे त्यादि, इह सम्यग्दर्शनं मिथ्यात्वमोहनीयकर्माणु ९लब्धि| द्वारम्। | ज्ञानादिदश|लब्धिभेद| प्रभेद प्रश्नाः / | ज्ञानादि लब्धि| मत्सुतद्ररहितेषु च ज्ञानाज्ञानादि |प्रश्नाः / // 5 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy