SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 584 // व्यज्ञानास्त्र्यज्ञाना वा वाच्याः, तेष्वप्यसज्ञिभ्य उत्पद्यमानानामपर्याप्तकानां विभङ्गाभावाच्छेषाणां चावधेर्विभङ्गस्य वा भावात् / जोइसिए त्यादि, एतेषु हि सजिभ्य एवोत्पद्यन्ते, तेषां चापर्याप्तकत्वेऽपि भवप्रत्ययस्यावधेर्विभङ्गस्य चावश्यम्भावात्रीणि ज्ञानान्यज्ञानानि वा स्युरिति / 50 नोपज्जत्तगनोअपज्जत्तग त्ति सिद्धाः॥५१ भवस्थद्वारे निरयभवत्था ण मित्यादि, निरयभवे तिष्ठन्तीति निरयभवस्थाः प्राप्तोत्पत्तिस्थानाः, ते च यथा निरयगतिकास्त्रिज्ञाना व्यज्ञानास्त्र्यज्ञानाश्चोक्तास्तथा वाच्या इति // 55 भवसिद्धिकद्वारे जहा सकाइयत्ति भवसिद्धिकाः केवलिनोऽपीति ते सकायिकवद्भजनया पञ्चज्ञानाः तथा यावत्सम्यक्त्वंन प्रतिपन्नास्तावद्भजनयैवत्र्यज्ञानाश्च वाच्या इति / 56 अभवसिद्धिकानां त्वज्ञानत्रयं भजनया स्यात् सदा मिथ्यादृष्टित्वात्तेषामत उक्तं नो नाणी अन्नाणी त्यादीति॥ 58 सज्ञिद्वारे जहा सइंदिय त्ति ज्ञानानि चत्वारि भजनयाऽज्ञानानि च त्रीणि तथैवेत्यर्थः। असन्नी जहा बेइंदिय त्ति, अपर्याप्तकावस्थायां ज्ञानद्वयमपि सासादनतया स्यात्, पर्याप्तकावस्थायां त्वज्ञानद्वयमेवेत्यर्थः / / 319 / / लब्धिद्वारे लब्धिभेदान् दर्शयन्नाह 59 कइविहाणंभंते! लद्धी प०?, गोयमा! दसविहा लद्धीप०, तंजहा-नाणलद्धी 1 दंसणलद्धी 2 चरित्त०३ चरित्ताचरित्त०४ दाण०५ लाभ०६ भोग०७ उवभोग०८ वीरिय०९इंदिय०१०।६० णाण(णु)लद्धी णं भंते ! कइविहा प०?, गोयमा! पंचविहा प०, तंजहा- आभिणिबोहियणाणलद्धी जाव केवलणाण०॥६१ अन्नाणलद्धी णं भंते! कति०प०?, गोयमा ! तिविहा प०, तंजहा- मइअन्नाणलद्धी सुयअन्नाण विभंगनाण०॥ 62 दंसणलद्धी णं भंते! कति० प०?, गोयमा! तिविहा प०, तंजहासम्मइंसण० मिच्छादसण० सम्मामिच्छादसण० // 63 चरित्तलद्धी णं भंते! कति प०?, गोयमा! पंचविहा पन्नत्ता,तंजहासामाइयचरित्तलद्धी छेदोवट्ठावणिय० परिहारविसुद्ध(द्धि). सुहुमसंपराग० अहक्खायचरित्त० // 64 चरित्ताचरित्तलद्धी णं भंते! 8 शतके उद्देशक:२ आशीविषा|धिकारः। सूत्रम् 320 |९लब्धिद्वारम्। ज्ञानादिदश|लब्धिभेद प्रभेदप्रश्नाः। | ज्ञानादि लब्धिमत्सुतद्ररहितेषु च | ज्ञानाज्ञानादि|प्रश्नाः / // 584
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy