SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 583 // काय त्रीण्यज्ञानानि भजनयैव स्यावस्यात्रीणीति, जहा पुढविकाइयत्ति, एकेन्द्रिया मिथ्यादृष्टित्वादज्ञानिनस्तेच व्यज्ञाना एवेत्यर्थः। 8 शतके बेइंदिये त्यादि, एषां द्वे ज्ञाने, सासादनस्तेषूत्पद्यत इतिकृत्वा, सासादनश्चोत्कृष्टतः षडावलिकामानोऽतो द्वे ज्ञाने तेषु लभ्येत उद्देशकः 2 आशीविषाइति। 37 अणिंदिय त्ति केवलिनः॥ 38 कायद्वारे सकाइया ण मित्यादि, सह कायेनौदारिकादिना शरीरेण पृथिव्यादि- |धिकारः। षट्कायान्यतरेण वा कायेन ये ते सकायास्त एव सकायिकाः, ते च केवलिनोऽपि स्युरिति सकायिकानां सम्यग्दृशां पश्चल | सूत्रम् 319 गत्यादि ज्ञानानि मिथ्यादृशां तु त्रीण्यज्ञानानि भजनया स्युरिति / 39 अकाइया णं ति नास्ति काय उक्तलक्षणो येषां तेऽकायास्त विंशतिद्वारेषु एवाकायिकाः सिद्धाः॥४० सूक्ष्मद्वारे जहा पुढविकाइय त्ति व्यज्ञानिनः सूक्ष्मा मिथ्यादृष्टित्वादित्यर्थः, 41 जहा सकाइयत्ति ज्ञानाज्ञान प्रश्नाः / बादरा:केवलिनोऽपि भवन्तीतिकृत्वा ते सकायिकवद्भजनया पञ्चज्ञानिनस्यज्ञानिनश्च वाच्या इति // 43 पर्याप्तकद्वारे जहा गतीन्द्रियसकाइयत्ति पर्याप्तकाः केवलिनोऽपि स्युरिति ते सकायिकवत्पूर्वोक्तप्रकारेण वाच्याः। 44 पर्याप्तकद्वार एव चतुर्विंशतिदण्डके सूक्ष्मपर्याप्तपर्याप्तकनारकाणां तिन्नि अन्नाणा नियम त्ति, अपर्याप्तकानामेवासज्ञिनारकाणां विभङ्गाभाव इति पर्याप्तकावस्थायां भवसिद्धितेषामज्ञानत्रयमेवेति / एवं जाव चउरिदिय त्ति द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाः पर्याप्तका व्यज्ञानिन एवेत्यर्थः। 45 पज्जत्ता णं भंते! कसंज्ञी-८ पंचिंदियतिरिक्खे त्यादि, पर्याप्तकपञ्चेन्द्रियतिरश्चामवधिर्विभङ्गो वा केषाञ्चित्स्यात्केषाञ्चित्पुनर्नेति त्रीणि ज्ञानान्यज्ञानानि द्वाराणि। वा, द्वे वा ज्ञाने अज्ञाने वा तेषां स्यातामिति / 48 बेइंदियाणं दो नाणे त्यादि, अपर्याप्तकद्वीन्द्रियादीनां केषाञ्चित्सासादनसम्यग्दर्शनस्य सद्भावावे ज्ञाने केषाञ्चित्पुनस्तस्यासद्भावावे एवाज्ञाने। अपर्याप्तकमनुष्याणां पुनः सम्यग्दृशामवधिभावे // 583 // त्रीणि ज्ञानानि यथा तीर्थकराणाम्, तदभावे तु द्वे ज्ञाने, मिथ्यादृशां तु द्वे एवाज्ञाने, विभङ्गस्यापर्याप्तकत्वे तेषामभावात्, अत एवोक्तं तिन्नि नाणाई भयणाए दो अन्नाणाई नियम त्ति / 49 वाणमंतरे त्यादि, व्यन्तरा अपर्याप्तका नारका इव त्रिज्ञाना भवस्थ
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy