SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 579 // पवज्ञान प्रश्नाः / प्रथममुपन्यासः, एवं जहेवे त्यादि, यथैवाभिनिबोधिकज्ञानमधीतं तथैव मत्यज्ञानमप्यध्येयम्, तचैवं से किं तं वंजणोग्गहे?, 2 8 शतके चउब्विहे पन्नत्ते, तंजहा- सोइंदियवंजणोग्गहे घाणिदियवंजणोग्गहे जिभिंदियवंजणोग्गहे फासिंदियवंजणोग्गह इत्यादि, यश्चेह उद्देशक:२ आशीविषाविशेषस्तमाह नवरं एगट्ठियवज्जं ति, इहाभिनिबोधिकज्ञाने, उग्गिण्हणया अवधारणया सवणया अवलंबणया मेहे त्यादीनि (पञ्च) धिकारः। पञ्च पञ्चैकार्थिकान्यवग्रहादीनामधीतानि, मत्यज्ञाने तु न तान्यध्येयानीति भावः, जाव नोइंदियधारण त्ति, इदमन्त्यपदंड सूत्रम् 318 यावदित्यर्थः, 22 जंइमं अन्नाणिएहिं ति यदिदमज्ञानिकैर्निनिः, तत्राल्पज्ञानभावादधनवदशीलवद्वा सम्यग्दृष्टयोऽप्यज्ञानिकाः भेदप्रभेदादिप्रोच्यन्तेऽत एवाह- मिथ्यादृष्टिभिः, जहा नंदीए त्ति, (नंदीसूत्र 194-1) तत्रैवमेतत्सूत्रं सच्छंदबुद्धिमइविगप्पियं तंजहा- भारह नैरयिकादीनां रामायण मित्यादि, तत्रावग्रहेहे बुद्धिः, अवायधारणे च मतिः, स्वच्छन्देन स्वाभिप्रायेण तत्त्वतः सर्वज्ञप्रणीतार्थानुसारमन्तरेण बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमतिविकल्पितम्, स्वबुद्धिकल्पनाशिल्पनिर्मितमित्यर्थः चत्तारि य वेय त्ति साम-ऋक्यजुः-अथर्वा चेति संगोवंग त्ति, इहाङ्गानि शिक्षादीनिषट्, उपाङ्गानि च तद्व्याख्यानरूपाणि 23 गामसंठिए त्ति ग्रामालम्बनत्वाद्वामाकारम्, एवमन्यान्यपि, नवरं वाससंठिए त्ति भरतादिवर्षाकारम्, वासहरसंठिए त्ति हिमवदादिवर्षधरपर्वताकारम्, हयसंठिए अश्वाकारम्, पसय त्ति पसयसंठिए, तत्र पसय आटव्यो द्विखुरश्चतुष्पदविशेषः, एवं च नानाविधसंस्थानसंस्थितमिति // 24 अनन्तरं ज्ञानान्यज्ञानानि चोक्तानि, अथ ज्ञानिनोऽज्ञानिनश्च निरूपयन्नाह जीवाणं भंते! इत्यादि, 25 इह च नारकाधिकारे जे नाणी ते नियमा तिन्नाणी ति सम्यग्दृष्टिनारकाणां भवप्रत्ययमवधिज्ञानमस्तीतिकृत्वा ते नियमात्त्रिज्ञानिनः, जे अन्नाणी ते , अत्थेगतिया दुअन्नाणी अत्थेगतिया तिअन्नाणी ति, कथम्?, उच्यते, असज्ञिनः सन्तो ये नारकेषूत्पद्यन्ते तेषामपर्याप्तकावस्थायां विभङ्गाभावादाद्यमेवाज्ञानद्वयमिति ते व्यज्ञानिनः, ये तु मिथ्यादृष्टिसज्ञिभ्य उत्पद्यन्ते तेषां भवप्रत्ययो विभङ्गो भवतीति | ज्ञानाज्ञानप्रश्नाः / 8888888888888 // 579 // RAT A BH
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy