SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 578 // पञ्चज्ञान प्रश्नाः / ज्ञानाज्ञानप्रश्ना : / एवं जहे त्यादि, एवमुक्तक्रमेण यथा राजप्रश्नकृते द्वितीयोपाङ्गे (राजप्र०प०१३०-१) ज्ञानानां भेदो भणितस्तथैवेहापि भणितव्यः, 8 शतके स चैवं से किं तं उग्गहे?, उग्गहे दुविहे पन्नत्ते, तंजहा- अत्थोग्गहे य वंजणोग्गहे ये त्यादिरिति, यच्च वाचनान्तरे श्रुतज्ञानाधिकारे | उद्देशक:२ आशीविषायथा नन्द्यामङ्गप्ररूपणेत्यभिधाय जाव भवियअभविया तत्तो सिद्धा असिद्धा ये त्युक्तं तस्यायमर्थः, श्रुतज्ञानसूत्रावसाने किल. धिकारः। नन्द्यां श्रुतविषयं दर्शयतेदमभिहितम्, इच्चेयंमि दुवालसंगे गणिपिडए अणंता भावा अणंता अभावा जाव अणंता भवसिद्धिया सूत्रम् 318 अणंता अभवसिद्धिया अणंता सिद्धा अणंता असिद्धा पन्नत्ते ति, अस्य च सूत्रस्य या सङ्ग्रहगाथा भावमभावा हेऊमहेउ कारणमकारणा भेदप्रभेदादिजीवा। अजीव भवियाऽभविया तत्तो सिद्धा असिद्धा य॥१॥ इत्येवंरूपा तस्याः खण्डमिदमेतदन्तं श्रुतज्ञानसूत्रमिहाध्येयमिति॥ नैरयिकादीनां 19 ज्ञानविपर्ययस्त्वज्ञानमिति तत्सूत्रम्, तत्र चा नाणेत्ति नञः कुत्सार्थत्वात् कुत्सितं ज्ञानमज्ञानम्, कुत्सितत्वं च मिथ्यात्वसंवलितत्वात्, उक्तञ्च अविसेसिया मइच्चिय सम्मद्दिट्ठिस्स सा मइन्नाणं / मइअन्नाणं मिच्छद्दिट्ठिस्स सुर्यपि एमेव॥१॥ विभंगणाणे त्ति विरुद्धा भङ्गा वस्तुविकल्पा यस्मिंस्तद्विभङ्गं तच्च तज्ज्ञानं च, अथवा विरूपो भङ्गोऽवधिभेदो विभङ्गः स चासौ ज्ञानं चेति विभङ्गज्ञानम्, इह च कुत्साविभङ्गशब्देनैव गमितेति न ज्ञानशब्दो नत्रा विशेषितः, 21 अत्थोग्गहे य त्ति, अर्थ्यत: इत्यर्थस्तस्यावग्रहोऽर्थावग्रहो सकलविशेषनिरपेक्षानिर्देश्यार्थग्रहणमेकसामयिकमिति भावार्थः, वंजणोग्गहे यत्ति व्यज्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं तच्चोपकरणेन्द्रियं शब्दादिपरिणतद्रव्यसङ्घातो वा, ततश्च व्यञ्जनेनोपकरणेन्द्रियेण व्यञ्जनानांवा शब्दादिपरिणतद्रव्याणामवग्रहो व्यञ्जनावग्रहः, अत्रार्थावग्रहस्य सुलक्ष्यत्वात् सकलेन्द्रियार्थव्यापकत्वाच्च Oभावा अभावा हेतवोऽहेतवः कारणान्यकारणानि जीवा अजीवा भव्या अभव्यास्ततः सिद्धा असिद्धाः।। (द्वादशाङ्गीरूपगणिपिटके)। 0 अविशेषितो मतिरेव सा सम्यग्दृष्टेर्मतिज्ञानं मिथ्यादृष्टेर्मत्यज्ञानं श्रुतमप्येवमेव॥१॥ // 578 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy