________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 577 // एवं तेइंदियचउरिंदियावि, 29 पंचिंदियतिरिक्खजो० पुच्छा, गोयमा! नाणीवि अन्नाणीवि, जे नाणी ते अत्थे दुन्नाणी अत्थे० 8 शतके उद्देशक:२ तिन्ना एवं तिन्नि नाणाणि तिन्नि अन्नाणाणि य भयणाए। मणुस्सा जहा जीवा तहेव पंच नाणाणि तिन्नि अन्नाणाणि भयणाए। आशीविषावाणमंत जहा ने जोइसियवेमाणियाणं तिन्नि नाणा(णि) तिन्नि अन्नाणा(णि) नियमा। 30 सिद्धाणं भंते! पुच्छा, गोयमा!णाणी धिकारः। नो अन्नाणी, नियमा एगनाणी केवलनाणी॥सूत्रम् 318 // सूत्रम् 318 पञ्चज्ञान१ तत्र चाभिणिबोहियनाणे त्ति, अर्थाभिमुखोऽविपर्ययरूपत्वान्नियतोऽसंशयरूपत्वाद्बोधः संवेदनमभिनिबोधः स एव भेदप्रभेदादि प्रश्नाः / स्वार्थिकेकप्रत्ययोपादानादाभिनिबोधिकम्, ज्ञातिआयते वाऽनेनेति ज्ञानम्, आभिनिबोधिकंच तज्ज्ञानं चेत्याभिनिबोधिक नैरयिकादीनां ज्ञानमिन्द्रियानिन्द्रियनिमित्तो बोध इति / सुयनाणे त्ति श्रूयते तदिति श्रुतं शब्दः, स एव ज्ञानं भावश्रुतकारणत्वात् कारणे ज्ञानाज्ञान प्रश्नाः / कार्योपचाराच्छुतज्ञानम्, श्रुताद्वा शब्दाज्ज्ञानं श्रुतज्ञानम्, इन्द्रियमनोनिमित्तः श्रुतग्रन्थानुसारी बोध इति / ओहिणाणे त्ति, अवधीयतेऽधोऽधो विस्तृतं वस्तु परिच्छिद्यतेऽनेनेत्यवधिः स एव ज्ञानम्, अवधिना वा मर्यादया मूर्तद्रव्याण्येव जानाति नेतराणीति व्यवस्थया ज्ञानमवधिज्ञानम्, मणपज्जवणाणे त्ति मनसो मन्यमानमनोद्रव्याणां पर्यवः, परिच्छेदः, मनःपर्ययः स एव ज्ञानं मनःपर्यवज्ञानम्, मन:पर्यायाणांवा तदवस्थाविशेषाणां ज्ञानं मनःपर्यायज्ञानम् / केवलणाणे त्ति केवलमेकंमत्यादिज्ञाननिरपेक्षत्वाच्छुद्धं वाऽऽवरणमलकलङ्करहितत्वात्, सकलंवा तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेरसाधारणं वाऽनन्यसदृशत्वादनन्तं वा ज्ञेयानन्तत्वाद्यथाऽवस्थिताशेषभूतभवद्भाविभावस्वभावावभासीति भावना, तच्च तज्ज्ञानं चेति / केवलज्ञानम् / 18 उग्गहो त्ति सामान्यार्थस्याशेषविशेषनिरपेक्षस्यानिर्देश्यस्य रूपादेः, अव इति-प्रथमतो ग्रहणं परिच्छेदनमवग्रहः, ईह त्ति सदर्थविशेषालोचनमीहा, अवाओ त्ति प्रक्रान्तार्थविनिश्चयोऽवायः, धारणे ति, अवगतार्थविशेषधरणं धारणा, // 577