________________ श्रीभगवत्यङ्गं श्रीअभय. वृत्तियुतम् भाग-२ // 1080 // एवं वु० भावतुल्लए 2?, गोयमा! एगगुणकालए पो० एगगुणकालस्स पोग्गलस्स भावओ तुल्ले, एगगुणकालए पो० एगगुणकालग- 14 शतके वइरित्तस्स पोग्गलस्स भा० णो तुल्ले एवं जाव दसगुणकालए, एवं तुल्लसंखेजगुणकालए पो०, एवं तुल्लअसंखेजगुणकालएवि, एवं उद्देशकः७ संश्लिष्टशब्दोतुल्लअणंतगुणकालएवि, जहा कालए एवं नीलए लोहियए हालिद्दे सुकिल्लए, एवं सुब्भिगंधे, एवं दुब्भिगंधे, एवं तित्तेजाव महुरे, | पलक्षिताएवं कक्खडे जाव लुक्खे, उदइए भावे उदइयस्स भा० भावओ तुल्ले, उदइए भावे उदइयभाववइरित्तस्स भावस्स भा० नो तुल्ले, एवं धिकारः। सूत्रम् 523 उवसमिए खइए. खओवसमिए० पारिणामिए• संनिवाइए भावे संनिवाइयस्स भा०, से तेण० गोयमा! एवं वु० भावतु०२।९से द्रव्यक्षेत्र कालभवकेण० भंते! एवं वु० संठाणतु० 2?, गोयमा! परिमंडले सं० परिमंडलस्स सं० संठाणओ तुल्ले परिमंडलसंठाणवइरित्तस्स सं० नो तुल्ले भावएवं वट्टेतंसेचउरंसे आयए, समचउरंससं० समचउरंसस्ससं० संठाणओतुल्ले, समचउरंसे सं० समचउरंससंठाणवइरित्तस्स सं० संठाणओ संस्थान तुल्यतानोतुल्ले एवं परिमंडले एवं जाव हुंडे, से तेण जाव संठाणतुल्लए २॥सूत्रम् 523 // प्रश्ना : / 3 कइविह इत्यादि, तुल्यं समं तदेव तुल्यकम्, दव्वतुल्लए त्ति द्रव्यत एकाणुकाद्यपेक्षया तुल्यकम्, द्रव्यतुल्यकम्, अथवा द्रव्यं च तत्तुल्यकं च द्रव्यान्तरेणेति द्रव्यतुल्यकं विशेषणव्यत्ययात्, खेत्ततुल्लए त्ति क्षेत्रत एकप्रदेशावगाढत्वादिना तुल्यकं क्षेत्र तुल्यकम्, एवं शेषाण्यपि, नवरं भवो नारकादिः, भावो वर्णादिरौदयिकादिर्वा, संस्थानं परिमण्डलादिः, इह च तुल्यव्यतिरिक्तमतुल्यं भवतीति तदपीह व्याख्यास्यते, 4 तुल्लसंखेज्जपएसिए त्ति तुल्या(:) समानाः सङ्खयेयाः प्रदेशा यत्र स तथा, तुल्यग्रहणमिह सङ्ख्यातत्वस्य सङ्ख्यातभेदत्वान्न सङ्ख्यातमात्रेण तुल्यताऽस्य स्यादपितुसमानसङ्ख्यत्वेनेत्यस्यार्थस्य // 1080 // प्रतिपादनार्थम्, एवमन्यत्रापीति, यच्चेहानन्तक्षेत्रप्रदेशावगाढत्वमनन्तसमयस्थायित्वं च नोक्तं तदवगाहप्रदेशानां स्थितिसमयानां च पुद्गलानाश्रित्यानन्तानामभावादिति / 7 भवठ्ठयाए त्ति भव एवार्थो भवार्थस्तद्धावस्तत्ता तया भवार्थतया,8