________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1078 // तुल्यताधर्थ एकार्थावेकप्रयोजनौ, अनन्तसुखप्रयोजनत्वादेकस्थौ वैकक्षेत्राश्रितौ सिद्धिक्षेत्रापेक्षयेति, अविसेसमणाणत्त त्ति, अविशेष 14 शतके निर्विशेषं यथा भवत्येवम्, अनानात्वौ तुल्यज्ञानदर्शनादिपर्यायाविति, इदंच किल यदा भगवता गौतमेन चैत्यवन्दनायाष्टापदं उद्देशकः७ संश्लिष्टशब्दोगत्वा प्रत्यागच्छता पञ्चदशतापसशतानि प्रव्रजितानिसमुत्पन्नकेवलानि च श्रीमन्महावीरसमवसरणमानीतानि तीर्थप्रणामक पलक्षितारणसमनन्तरं च केवलिपर्षदि समुपविष्टानि, गौतमेन चाविदिततत्केवलोत्पादव्यतिकरेणाभिहितानि यथा, आगच्छत भोः धिकारः। सूत्रम् 522 साधवः! भगवन्तं वन्दध्वमिति, जिननायकेन गौतमोऽभिहितो यथा- गौतम! मा केवलिनामाशातनां कार्षीः, ततो गौतमो मिथ्या- वीरगौतमयोः दुष्कृतमदात्, तथा यानहं प्रव्राजयामि तेषां केवलमुत्पद्यते न पुनर्मम ततः किं तन्मे नोत्पत्स्यत एवेति विकल्पादधृतिंचकार, चिरसम्बन्धततो जगद्गुरुणा गदितोऽसौ मनःसमाधानाय, यथा गौतम! चत्वारः कटा भवन्ति, सुम्बकटो विदलकटश्चर्मकटः कम्बल- मनुत्तरोपपा तिकदेवकटश्चेति, एवं शिष्या अपि गुरोः प्रतिबन्धसाधर्म्यण सुम्बकटसमादयश्चत्वार एव भवन्ति, तत्र त्वं मयि कम्बलकटसमान जानाति इत्येतस्यार्थस्य समर्थनाय भगवता तदाऽभिहितमिति ॥५२१॥एवं भाविन्यामात्मतुल्यतायाम्,भगवताऽभिहितायाम्, अति- तद्धेतुचेति प्रश्नः / प्रियमश्रद्धेय मितिकृत्वा यद्यन्योऽप्येनमर्थं जानाति तदा साधुर्भवतीत्यनेनाभिप्रायेण गौतम एवाह २जहाणं भंते! वयं एयमढे जाणामो पासामो तहा णं अणुवत्तरोववाइयावि देवा एयमटुंजा० पा०?, हंता गोयमा! जहाणं वयं एयमढे जा. पा. तहा अणुत्तरो वि देवा एयमढे जा० पा०, से केणटेणं जाव पा.?,गोयमा! अणुत्तरोववाइया णं अणंताओ मणोदव्ववग्गणाओ लद्धाओ पत्ताओ अभिसमन्नागयाओ भवंति, से तेणटेणं गोयमा! एवं वु० जाव पासंति // सूत्रम् 522 // जहा ण मित्यादि, एयमढे ति, एतमर्थमावयोर्भावितुल्यतालक्षणम्, वयं जाणामो त्ति यूयं च वयं चेत्येकशेषाद्वयं तत्र यूयं केवलज्ञानेन जानीथ वयं तु भवदुपदेशात् / तथाऽनुत्तरोपपातिका अपि देवा एनमर्थं जानन्तीति? प्रश्नः, अत्रोत्तरम्, हंता / // 1078 //