________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 1046 // उनगारस्य यः कटः स तथा तम्, सुंबकिड्डु ति वीरणकटम्, चम्मकिड्डे ति चर्मव्यूतं खट्टादिकम्, कंबलकिड्डे ति, ऊर्णामयं कम्बलंड 13 शतके जीनादि, 4 वग्गुली ति चर्मपक्षः पक्षिविशेषः, वगुलिकिच्चगएणं ति वग्गुलीलक्षणं कृत्यं कार्यं गतं प्राप्तं येन स तथा तद्रूपता उद्देशक:९ अनगारवै०गत इत्यर्थः, एवं जन्नोवइयवत्तव्वया भाणियव्वे त्यनेनेदं सूचितम्, हंता उप्पएज्जा, अणगारे णं भंते! भावियप्पा केवइयाई पभू लब्ध्यवगुलिरूवाई विउव्वित्तए?, गोयमा ! से जहानामए जुवतिं जुवाणे हत्थेणं हत्थे गिण्हेज्जे त्यादि, 5 जलोय त्ति जलौका जलजो। धिकारः। सूत्रम् 498 द्वीन्द्रियजीवविशेषः, उव्विहिय त्ति, उद्ब्रह्य 2 उत्प्रेर्य 2 इत्यर्थः, 6 बीयंबीयगसउणे त्ति बीजंबीजकाभिधानः शकुनिः स्यात्, भावितात्मादोवि पाए त्ति द्वावपि पादौ समतुरंगेमाणे त्ति समौ तुल्यौ तुरङ्गस्याश्वस्य समोत्क्षेपणं कुर्वन् समतुरंगयमाणः समकमुत्पाटयनि वैक्रियरूपत्यर्थः, पक्खिविरालए त्ति जीवविशेषः, डेवेमाणे त्ति, अतिक्रामन्नित्यर्थः, 10 वीईओ वीइं ति कल्लोलात् कल्लोलम्, 12 सामर्थ्य घटीवेरूलियं, इह यावत्करणादिदंदृश्यम्, लोहियक्खं मसारगल्लं हंसगब्भं पुलगंसोगंधियं जोईरसं अंकं अंजणंरयणं जायरूवं अंजणपुलगं कागृहीत्वाफलिहं ति, कुमुदहत्थग मित्यत्र त्वेवं यावत्करणादिदं दृश्यम्, नलिणहत्थगं सुभग. सोगंधिय. पुंडरीय० महापुंडरीय सयवत्त वल्गुलीजलौ कावत्पुष्कति, 13 बिसं ति बिसं मृणालम्, अवदायलिय त्ति, अवदार्य दारयित्वा, 14 मुणालिय त्ति नलिनी कायम्, उम्मज्जिय त्ति रिण्यादिकायमुन्मज्ज्य, उन्मग्नं कृत्वा, 15 किण्हे किण्होभासे त्ति कृष्णः कृष्णवर्णोऽञ्जनवत्स्वरूपेण कृष्ण एवावभासते द्रष्ट्रणां आकारकृत्वा sऽकाशे प्रतिभातीति कृष्णावभासः, इह यावत्करणादिदं दृश्यम्, नीले नीलोभासे हरिए हरिओ० सीए सी० निद्धे नि तिव्वे ति. किण्हे गमनादिकिण्हच्छाए नीले नील• हरिए हरिय. सीए सीय. तिव्वे तिव्व० घणकडियकडिच्छाए रम्मे महामेहनिउरंबभूए त्ति तत्र च नीले नीलोभासे त्ति प्रदेशान्तरे हरिए हरिओभासे त्ति प्रदेशान्तर एव नीलश्च मयूरगलवत्, हरितस्तु शुकपिच्छवत्, हरितालाभ इति च // 1046 // वृद्धाः, सीए सीओभासे त्ति शीतः स्पर्शापेक्षया वल्ल्याद्याक्रान्तत्वादिति च वृद्धाः, निद्धे निद्धोभासे त्ति स्निग्धो रूक्षत्ववर्जितः, तिव्वे तिव्वोभासे त्ति तीव्रो वर्णादिगुणप्रकर्षवान्, किण्हे किण्हच्छाए त्ति, इह कृष्णशब्दः कृष्णच्छाय इत्यस्य विशेषणमिति प्रश्नाः /