________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 1045 // लब्ध्यधिकारः। सूत्रम् 498 भावितात्मानगारस्य अणगारे हंसकिच्चगएणं अप्पाणेणं तं चेव, 10 से जहानामए समुद्दवायसए सिया वीईओ वीइंडेवेमाणे ग० एवामेव तहेव, 11 से |13 शतके जहानामए-केइ पुरिसे चक्कं गहाय ग० एवामेव अणगारेवि भावि० चक्कहत्थकिच्चगएणं अप्पाणेणं सेसं जहा केयाघडियाए (सू० उद्देशकः 9 अनगारवै०१),एवं छत्तं, एवं चामरं, 12 से जहानामए-केइ पुरिसे रयणंगहाय ग एवं चेव, एवं वरंवेरुलियंजाव रिटुं, एवं उप्पलहत्थगं एवं पउमहत्थगं एवं कुमुदहत्थगं एवं जाव से जहानामए- केइ पुरिसे सहस्सपत्तगं गहाय ग० एवं चेव, 13 से जहानामए- केइ पुरिसे भिसं अवद्दालिय 2 ग० एवामेव अणगारेवि भिसकिच्चगएणं अप्पाणेणं तंचेव, 14 से जहानामए-मुणालिया सिया उदगंसि कार्य उम्मज्जिय र चिट्ठिज्जा एवामेव सेसंजहा वग्गुलीए, 15 से जहानामए-वणसंडे सिया किण्हे किण्होभासे जाव निकुरुंबभूए पासादीए वैक्रियरूप४ एवामेव अणगारेवि भावियप्पा वणसंडकिच्चगएणं अप्पाणेणं उड़े वेहासं उप्पाएजा सेसंतंचेव, 16 से जहानामए- पुक्खरणी सामर्थ्य घटी कागृहीत्वासिया चउक्कोणासमतरा अणुपुव्व सुजाय जाव०सहुन्नइयमहुरसरणादिया पासादीया ४एवामेव अणगारेवि भावि० पोक्खरणीकिच्च वल्गुलीजलीगएणं अप्पाणेणं उर्ल्ड वेहासं उप्पएज्जा?, हंता उप्पएज्जा, 17 अणगारेणंभंते! भावि० केवतियाइं पभूपोक्खरणीकिच्चगयाईरूवाई कावत्पुष्क रिण्यादिविउ.?, सेसंतं चेव जाव विउव्विस्संति वा / 18 से भंते! किं मायी विउव्वति अमायी विउ०?, गोयमा! मायी विउ० नो अमायी आकारकृत्वाविउ०, मायी णं तस्स ठाणस्स अणालोइय० एवं जहा तइयसए चउत्थुद्देसए जाव अत्थि तस्स आराहणा। सेवं भंते! 2 जाव विहरइत्ति गमनादि॥सूत्रम् 498 / / 13-9 // प्रश्नाः / 1 रायगिह इत्यादि, केयाघडियं ति रजुप्रान्तबद्धघटिकाम्, केयाघडियाकिच्चहत्थगएणं ति केयाघटिकालक्षणं यत्कृत्यं कार्य // 1045 // तद्धस्ते गतं यस्य स तथा तेनात्मना, वेहासं ति विभक्तिपरिणामाद्विहायस्याकाशे, 2 केयाघडियाकिच्चहत्थगयाइं तिल केयाघटिकालक्षणं कृत्यं हस्ते गतं येषांतानि तथा, 3 हिरन्नपेडं ति हिरण्यस्य मञ्जूषाम्, वियलकिलं ति विदलानां वंशार्द्धानां ऽऽकाश