SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-२ // 1043 // प्रकृत्यादि प्रश्नाः / ॥त्रयोदशशतकेऽष्टमोद्देशकः॥ 13 शतके अन्नतरोद्देशके मरणमुक्तं तच्चायुष्कर्मस्थितिक्षयरूपमिति कर्मणां स्थितिप्रतिपादनार्थोऽष्टम उद्देशकस्तस्य चेदमादिसूत्रम् उद्देशक:८ कर्मप्रकृत्यकति णं भंते! कम्मपगडीओ पण्णत्ताओ?, गोयमा! अट्ठ कम्मपगडीओ प० एवं बंधट्ठिइ- उद्देसो भाणियव्वो निरवसेसो जहा धिकारः। पन्नवणाए।सेवं भंते !2 // सूत्रम् 497 // 13-8 // सूत्रम् 497 कर्मबन्धस्य कति ण मित्यादि, एवं बंधठिइउद्देसओ त्ति, एवमनेन प्रश्नोत्तरक्रमेण बन्धस्य कर्मबन्धस्य स्थितिबन्धस्थितिः कर्मस्थिति- स्थितिरित्यर्थः, तदर्थ उद्देशको बन्धस्थित्युद्देशको भणितव्यः, स च प्रज्ञापनायास्त्रयो(चतुर)विंशतितमपदस्य द्वितीयः(प०४९१२), इह च वाचनान्तरे सङ्ग्रहणीगाथाऽस्ति, सा चेयम्, पयडीणं भेयठिई बंधोवि य इंदियाणुवाएणं / केरिसय जहन्नठिई बंध उक्कोसियं वावि॥१॥ अस्याश्चायमर्थः, कर्मप्रकृतीनां भेदो वाच्यः, स चैवम्, कइ णं भंते! कम्मपयडीओ प.?, गोयमा! अट्ठ कम्मपगडीओ प०, तंजहा- नाणावरणिज्ज सणावरणिज्ज मित्यादि, तथा नाणावरणिज्जे णं भंते! कम्मे कतिविहे प०?, गो०! पंचविहे प०, तंजहा, आभिणिबोहियणाणावरणिज्जे सुयणाणा० इत्यादि। तथा प्रकृतीनां स्थितिर्वाच्या, सा चैवं, नाणावरणिज्जस्सणं भंते! कम्मस्स के० कालं ठिती प.?, गो.! ज. अंतोमु० उ० तीसं सागरोवमकोडाकोडीओ, इत्यादि, तथा बन्धो ज्ञानावरणीयादिकर्मणामिन्द्रियानुपातेन वाच्यः, एकेन्द्रियादिर्जीवः कः कियतीं कर्मस्थितिं बध्नाति?, इति वाच्यमित्यर्थः, स चैवम्, एगिदिया णं भंते! जीवा नाणावरणिज्जस्स क. किं बंधंति?, गो.! ज. सागरोवमस्स तिन्नि सत्तभागे पलिओवमस्स असंखेन्जेणं भागेणं ऊणए उ० ते चेव पडिपुन्ने बंधती त्यादि, तथा कीदृशो जीवो जघन्यां स्थितिं कर्मणामुत्कृष्टां वा बध्नातीति वाच्यं तच्चेदम्, नाणावरणिज्जस्स। लणं भंते! क. जहन्नट्ठिइबंधए के०?,गो०! अन्नयरे सुहमसंपराए उवसामए वा खवए वा एस णं गो! णाणावरणिज्जस्स क. ज.ट्ठिइबंधए। // 1043 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy