________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 574 // वस्थायामनुभूतभावतया काशीविषा इति, उक्तञ्चशब्दार्थभेदसम्भवादि(संवादि?) भाष्यकारेण आसी दाढा तग्णयमहाविसा-2 8 शतके ऽसीविसा दुविहभेया। ते कम्मजाइभेएण णेगहा चउविहविगप्पा॥ 1 // 3 केवइए त्ति कियान् विसए त्ति गोचरो विषयस्येति उद्देशकः 2 आशीविषागम्यम्, अद्धभरहप्पमाणमेत्तं ति, अर्द्धभरतस्य यत् प्रमाणंसातिरेकत्रिषष्ट्यधिकयोजनशतद्वयलक्षणं तदेव मात्रा प्रमाणं यस्याः धिकारः। सा तथा ताम्, बोंदि ति तनुम्, विसेणं ति विषेण स्वकीयाशीप्रभवेण करणभूतेन विसपरिगयं ति विषं भावप्रधानत्वान्निर्देशस्य सूत्रम् 316 आशीविषविषतां परिगता प्राप्ता विषपरिगताऽतस्ताम्, अत एव विसट्टमाणिं ति विकसन्तीं विदलन्तीं करेत्तए त्ति कर्तुं विसए से त्ति भेदप्रश्नः। जातिआ०भेद गोचरोऽसौ, अथवा से तस्य वृश्चिकस्य विसठ्ठयाए ति विषमेवार्थो विषार्थस्तद्भावस्तत्ता तस्या विषार्थताया विषत्वस्य तस्यां तद्विषय प्रश्नः। वा, नो चेव नैवेत्यर्थः, संपत्तीएत्ति संपत्त्या, एवंविधबोन्दिसंप्राप्तिद्वारेण करिसुत्ति, अकार्षवृश्चिका इति गम्यते, इह चैकवचन- नैरयिकादीनां आशी०भेद प्रक्रमेऽपि बहुवचननिर्देशो वृश्चिकाशीविषाणां बहुत्वज्ञापनार्थम्, एवं कुर्वन्ति करिष्यन्तीत्यपि, त्रिकालनिर्देशश्चामीषां विचारप्रश्नाः। त्रैकालिकत्वज्ञापनार्थः, 4 समयक्खेत्त त्ति समयक्षेत्रं मनुष्यक्षेत्रम्, एवं जहावेउव्वियसरीरस्स भेउ त्ति यथा वैक्रियं भणता (प्रज्ञा० पद० 21) जीवभेदो भणितस्तथेहापि वाच्योऽसावित्यर्थः, सचायं गोयमा! नो समुच्छिमपंचिंदियतिरिक्खजोणियकम्मा-8 सीविसे गब्भक्कंतियपंचिंदियतिरिक्खजोणि०, जइ गब्भवक्कंतियपंचिंदियतिरिक्खजोणि० किं संखेज्जवासाउयगब्भवक्कतियपंचिंदियतिरिक्खजोणि. असंखेज्जवासाउय जाव कम्मा०?, गोयमा! संखेज्जवासाउय जाव कम्मा० नो असंखेज्जवासाउय जाव कम्मा०, जइ संखेज्ज जाव कम्मा० किं पज्जत्तसंखेज्ज जाव कम्मा० अपज्जत्तसंखेज जाव कम्मा०?, गोयमा! शेषं लिखितमेवास्ति // 316 // एतच्चोक्तं वस्त्वज्ञानो न जानाति, ज्ञान्यपि कश्चिद्दश वस्तूनि कथञ्चिन्न जानातीति दर्शयन्नाह®आश्यो-दंष्ट्रास्तद्गतविषा आशीविषास्ते कर्मजातिभेदेन द्विविधाः कर्माशीविषा अनेकविधा जात्याशीविषाश्चतुर्विधविकल्पाः॥ 1 // // 574