SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-२ // 573 // भवणवासिदेवकम्मासीविसे से किं असुरकुमारभवणवासिदेवकम्मा० जाव थणियकु० जाव कम्मासीविसे?, गोयमा! असुरकुमारभवणवासिदेवकम्मा०वि जाव थणियकु वि, 11 जइ असुरकुमार जाव कम्मासीविसे किं पज्जत्त असुरकुमार जाव कम्मा० अपज्जत्तअसुरकुमारभवणवासिकम्मा०? गोयमा! नो पज्जत्त असुरकुमार जाव कम्मा० अपज्जत्तअसुरकु० एवं थणियकुमाराणं, 12 जड़ वाणमंतरदेवकम्मा० किं पिसायवाणमंतर० एवं सव्वेसिपि अपज्जत्तगाणं, जोइसियाणं सव्वेसिं अपनत्तगाणं, 13 जइ वेमाणियदेवकम्मासीविसे किं कप्पोवगवेमाणियदेवकम्मा० कप्पातीयवेमा०?, गोयमा! कप्पोवगवेमा० नो कप्पातीयवेमाणियदेव (जाव) कम्मा०, 14 जइ कप्पोवगवेमा० किं सोह(ध)म्मकप्पोव० जाव कम्मा० अच्चुयकप्पो वा जाव कम्मा०?, गोयमा! सोहम्मकप्पोवगवेमा विजाव सहस्सारकप्पोवगवेमा०, नो आणयकप्पोवग जाव नो अच्चुयकप्पोवगवेमाणियदेव०,१५ जइ सोहम्मकप्पोवग जाव कम्मा० किं पज्जत्तसोहम्मकप्पोवगवेमाणिय० अपज्जत्त(त्ता)गसोहम्मग० क.?, गोयमा! नो पज्जत्त सोहम्मकप्पोवगवेमाणिय० अपज्जत्त सोहम्मकप्पोवगवेमाणियदेवकम्मासीविसे, एवं जाव नो पज्जत्तासहस्सारकप्पोवगवेमाणिय जाव कम्मा०, अपज्जत्त सहस्सारकप्पोवग जाव कम्मासीविसे // सूत्रम् 316 // 1 कइविहे त्यादि, आसीविस त्ति, आशीविषा दंष्ट्राविषाः, जाइआसीविस त्ति जात्या जन्मनाऽऽशीविषा जात्याशीविषाः कम्मआसीविस त्ति कर्मणा क्रियया शापादिनोपघातकरणेनाशीविषाः कर्माशीविषाः, तत्र पञ्चेन्द्रियतिर्यचो मनुष्याश्च कर्माशीविषाः पर्याप्तका एव, एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणतः खल्वाशीविषा भवन्ति, शापप्रदानेनैव व्यापादयन्तीत्यर्थः, एते चाशीविषलब्धिस्वभावात्सहस्रारान्तदेवेष्वेवोत्पद्यन्ते, देवास्त्वेत एव ये देवत्वेनोत्पन्नास्तेऽपर्याप्तका 8 शतके उद्देशकः२ आशीविषाधिकारः। सूत्रम् 316 आशीविषभेदप्रश्नः। जातिआ०भेद तद्विषय प्रश्नः। नैरयिकादीनां आशी०भेद विचारप्रश्नाः। // 573 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy