SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 572 // भंते! कति०प०?,गोयमा! चउव्विहा प०, तंजहा- विच्छ्यजातिआसीविसे मंडुक्कजाइआ. उरगजातिआ० मणुस्सजातिआ०, 3 विच्छुयजातिआसीविसस्स णं भंते! केवतिए विसए प०?, गोयमा! पभूणं विच्छुयजातिआसीविसे अद्धभरहप्पमाणमेत्तं बोंदिं विसेणं विसपरिगयं विसट्टमाणं पकरेत्तए, विसए से विसट्टयाए नो चेव णं संपत्तीए करेंसु वा करेंति वा करिस्संति वा 1, 4 मंडुक्कजातिआ पुच्छा, गोयमा! पभूणं मंडुक्कजातिआसीविसे भरहप्पमाणमेत्तं बोंदि विसेणं विसपरिगयं सेसंतं चेव जाव करेस्संति वार, एवं उरगजातिआसीविसस्सविनवरंजंबुद्दीवप्पमाणमेत्तंबोंदि विसेणं विसपरिगयंसेसंतंचेव जाव करेस्संति वा 3, मणुस्सजाति आ०वि एवं चेव नवरं समयखेत्तप्पमाणमेत्तं बोंदि विसेण विसपरिगयं सेसंतंचेव जाव करेस्संति वा 4 / 5 जइ कम्मआसीविसे किं नेरइयकम्मआ० तिरिक्खजोणियकम्मा० मणुस्सकम्मआ० देवकम्मा०?, गोयमा! नो नेरइयकम्मा० तिरिक्खजोणियकम्मा वि मणुस्सकम्मा देवकम्मासी०,६जइ तिरिक्खजोणियकम्मासीविसे किं एगिदियतिरिक्खजोणियकम्मा० जाव पंचिंदियतिरिक्खजो० ?,गोयमा! नो एगिदियतिरिक्खजो० जाव नोचउरिदियतिरिक्खजो पंचिंदियतिरिक्खजो०,७ जइपंचिंदियतिरिक्खजोणियजावकम्मासीविसे किं समुच्छिमपंचेंदियतिरिक्खजोणियजाव कम्मासीविसे गब्भवक्कंतियपंचिंदियतिरिक्खजोणियकम्मासीविसे?, एवं जहा वेउब्वियसरीरस्स भेदोजाव पज्जत्तासंखेज्जवासाउय गब्भवक्वंतियपंचिंदियतिरिक्खजो० नो अपज्जत्तासंखेन्जवासाउयजावकम्मासीविसे / 8 जइ मणुस्सकम्मासीविसे किं संमुच्छिममणुस्सकम्मा० गब्भवक्वंतियमणुस्सकम्मा०?, गोयमा! णो संमुच्छिममणुस्सकम्मा गब्भवक्वंतियमणुस्सकम्मा० एवं जहा वेउब्वियसरीरं (प्रज्ञा० पद०२१) जाव पज्जत्तासंखेज्जवासाउयकम्मभूम(मा)गगब्भवक्वंतियमणूस(णुस्सा)कम्मासीविसे नो अपज्जत्ता जाव कम्मा०।९ जइ देवकम्मा० किं भवणवासीदेवकम्मा० जाव वेमाणियदेवकम्मा०?, गोयमा! भवणवासीदेवकम्मा० वाणमंतर० जोतिसिय० वेमाणियदेवकम्मा०, 10 जड़ 8 शतके उद्देशक:२ आशीविषाधिकारः। सूत्रम् 316 आशीविषभेदप्रश्नः। जातिआ०भेद तद्विषय प्रश्नः। नैरयिकादीनां आशी०भेद विचारप्रश्नाः। // 572 //
SR No.600444
Book TitleVyakhyapragnaptisutram Part 02
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages574
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy