________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-२ // 571 // विचारे, कियन्ति तदनुसारेण द्रव्याणि वाच्यानि? इत्याह जाव असंखेज्जे ति, असङ्ख्यातान्तनारकादिवक्तव्यताश्रयं हि तत्सूत्रम्, इह तु यो विशेषस्तमाह, अणंतेत्यादि, एतदेवाभिलापतो दर्शयन्नाह जाव अणंत यित्यादि ॥३१४॥अथैतेषामेवाल्पबहुत्वं चिन्तयन्नाह 69 एएसिणं भंते! पोग्गलाणं पयोगपरिणयाणं मीसापरिणयाणं वीससापरिणयाण य कयरे 2 हिंतो जाव विसेसाहिया वा?, गोयमा! सव्वत्थोवा पोग्गला पयोगपरिणया मीसापरिणया अणंतगुणा वीससापरिणया अणन्तगुणा / सेवं भंते! सेवं भंते! त्ति // सूत्रम् 315 / / अट्ठमसयस्स पढमो उद्देसो समत्तो॥८-१॥ 69 एएसि ण मित्यादि, सव्वत्थोवा पुग्गला पओगपरिणय त्ति कायादिरूपतया, जीवपुद्गलसम्बन्धकालस्य स्तोकत्वात्, मीसापरिणया अणंतगुण त्ति कायादिप्रयोगपरिणतेभ्यः सकाशान्मिश्रकपरिणता अनन्तगुणाः, यतः प्रयोगकृतमाकारमपरित्यजन्तो विश्रसया ये परिणामान्तरमुपागता मुक्तकडेवराद्यवयवरूपास्तेऽनन्तानन्ताः, विश्रसापरिणतास्तु तेभ्योऽप्यनन्तगुणाः, परमाण्वादीनां जीवाग्रहणप्रायोग्याणामप्यनन्तत्वादिति // 315 // अष्टमशते प्रथमः॥८-१॥ 8 शतके उद्देशकः१ पुद्रलपरिणामाधिकारः। सूत्रम् 315 प्रयोगपरिणतपुगलादीनामल्पबहुत्वप्रश्नः / उद्देशक:२ आशीविषाधिकारः। सूत्रम् 316 आशीविषभेदप्रश्नः / जातिआ०भेद तद्विषय प्रश्नः। नैरयिकादीनां आशी०भेद विचारप्रश्नाः। // 571 // ॥अष्टमशतके द्वितीयोद्देशकः॥ प्रथमे पुद्गलपरिणाम उक्तो द्वितीये तु स एवाशीविषद्वारेणोच्यत इत्येवंसम्बन्धस्यास्यादिसूत्रम् १कतिविहाणंभंते! आसीविसा पन्नत्ता?,गोयमा! दुविहा आसीविसाप०, तंजहा- जातिआ० य कम्मआ० य, २जाइआसीविसा 4- विभागापरनामके, इदं ज्ञेयम्।